संस्कृत धातुरूप - स्तुप् (Samskrit Dhaturoop - stup)
स्तुप्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तुप्यति | स्तुप्यतः | स्तुप्यन्ति |
मध्यमपुरुषः | स्तुप्यसि | स्तुप्यथः | स्तुप्यथ |
उत्तमपुरुषः | स्तुप्यामि | स्तुप्यावः | स्तुप्यामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | तुष्टोप | तुष्टुपतुः | तुष्टुपुः |
मध्यमपुरुषः | तुष्टोपिथ | तुष्टुपथुः | तुष्टुप |
उत्तमपुरुषः | तुष्टोप | तुष्टुपिव | तुष्टुपिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तोपिता | स्तोपितारौ | स्तोपितारः |
मध्यमपुरुषः | स्तोपितासि | स्तोपितास्थः | स्तोपितास्थ |
उत्तमपुरुषः | स्तोपितास्मि | स्तोपितास्वः | स्तोपितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तोपिष्यति | स्तोपिष्यतः | स्तोपिष्यन्ति |
मध्यमपुरुषः | स्तोपिष्यसि | स्तोपिष्यथः | स्तोपिष्यथ |
उत्तमपुरुषः | स्तोपिष्यामि | स्तोपिष्यावः | स्तोपिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तुप्यतात्, स्तुप्यताद्, स्तुप्यतु | स्तुप्यताम् | स्तुप्यन्तु |
मध्यमपुरुषः | स्तुप्य, स्तुप्यतात्, स्तुप्यताद् | स्तुप्यतम् | स्तुप्यत |
उत्तमपुरुषः | स्तुप्यानि | स्तुप्याव | स्तुप्याम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्तुप्यत्, अस्तुप्यद् | अस्तुप्यताम् | अस्तुप्यन् |
मध्यमपुरुषः | अस्तुप्यः | अस्तुप्यतम् | अस्तुप्यत |
उत्तमपुरुषः | अस्तुप्यम् | अस्तुप्याव | अस्तुप्याम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तुप्येत्, स्तुप्येद् | स्तुप्येताम् | स्तुप्येयुः |
मध्यमपुरुषः | स्तुप्येः | स्तुप्येतम् | स्तुप्येत |
उत्तमपुरुषः | स्तुप्येयम् | स्तुप्येव | स्तुप्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | स्तुप्यात्, स्तुप्याद् | स्तुप्यास्ताम् | स्तुप्यासुः |
मध्यमपुरुषः | स्तुप्याः | स्तुप्यास्तम् | स्तुप्यास्त |
उत्तमपुरुषः | स्तुप्यासम् | स्तुप्यास्व | स्तुप्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्तुपत्, अस्तुपद् | अस्तुपताम् | अस्तुपन् |
मध्यमपुरुषः | अस्तुपः | अस्तुपतम् | अस्तुपत |
उत्तमपुरुषः | अस्तुपम् | अस्तुपाव | अस्तुपाम |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अस्तोपिष्यत्, अस्तोपिष्यद् | अस्तोपिष्यताम् | अस्तोपिष्यन् |
मध्यमपुरुषः | अस्तोपिष्यः | अस्तोपिष्यतम् | अस्तोपिष्यत |
उत्तमपुरुषः | अस्तोपिष्यम् | अस्तोपिष्याव | अस्तोपिष्याम |