संस्कृत धातुरूप - स्तृह् (Samskrit Dhaturoop - stRRih)

स्तृह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तृहति स्तृहतः स्तृहन्ति
मध्यमपुरुषः स्तृहसि स्तृहथः स्तृहथ
उत्तमपुरुषः स्तृहामि स्तृहावः स्तृहामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्तर्ह तस्तृहतुः तस्तृहुः
मध्यमपुरुषः तस्तर्ढ, तस्तर्हिथ तस्तृहथुः तस्तृह
उत्तमपुरुषः तस्तर्ह तस्तृहिव, तस्तृह्व तस्तृहिम, तस्तृह्म

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तर्ढा, स्तर्हिता स्तर्ढारौ, स्तर्हितारौ स्तर्ढारः, स्तर्हितारः
मध्यमपुरुषः स्तर्ढासि, स्तर्हितासि स्तर्ढास्थः, स्तर्हितास्थः स्तर्ढास्थ, स्तर्हितास्थ
उत्तमपुरुषः स्तर्ढास्मि, स्तर्हितास्मि स्तर्ढास्वः, स्तर्हितास्वः स्तर्ढास्मः, स्तर्हितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तर्क्ष्यति, स्तर्हिष्यति स्तर्क्ष्यतः, स्तर्हिष्यतः स्तर्क्ष्यन्ति, स्तर्हिष्यन्ति
मध्यमपुरुषः स्तर्क्ष्यसि, स्तर्हिष्यसि स्तर्क्ष्यथः, स्तर्हिष्यथः स्तर्क्ष्यथ, स्तर्हिष्यथ
उत्तमपुरुषः स्तर्क्ष्यामि, स्तर्हिष्यामि स्तर्क्ष्यावः, स्तर्हिष्यावः स्तर्क्ष्यामः, स्तर्हिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तृहतात्, स्तृहताद्, स्तृहतु स्तृहताम् स्तृहन्तु
मध्यमपुरुषः स्तृह, स्तृहतात्, स्तृहताद् स्तृहतम् स्तृहत
उत्तमपुरुषः स्तृहाणि स्तृहाव स्तृहाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तृहत्, अस्तृहद् अस्तृहताम् अस्तृहन्
मध्यमपुरुषः अस्तृहः अस्तृहतम् अस्तृहत
उत्तमपुरुषः अस्तृहम् अस्तृहाव अस्तृहाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तृहेत्, स्तृहेद् स्तृहेताम् स्तृहेयुः
मध्यमपुरुषः स्तृहेः स्तृहेतम् स्तृहेत
उत्तमपुरुषः स्तृहेयम् स्तृहेव स्तृहेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तृह्यात्, स्तृह्याद् स्तृह्यास्ताम् स्तृह्यासुः
मध्यमपुरुषः स्तृह्याः स्तृह्यास्तम् स्तृह्यास्त
उत्तमपुरुषः स्तृह्यासम् स्तृह्यास्व स्तृह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तर्हीत्, अस्तर्हीद्, अस्तृक्षत्, अस्तृक्षद् अस्तर्हिष्टाम्, अस्तृक्षताम् अस्तर्हिषुः, अस्तृक्षन्
मध्यमपुरुषः अस्तर्हीः, अस्तृक्षः अस्तर्हिष्टम्, अस्तृक्षतम् अस्तर्हिष्ट, अस्तृक्षत
उत्तमपुरुषः अस्तर्हिषम्, अस्तृक्षम् अस्तर्हिष्व, अस्तृक्षाव अस्तर्हिष्म, अस्तृक्षाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तर्क्ष्यत्, अस्तर्क्ष्यद्, अस्तर्हिष्यत्, अस्तर्हिष्यद् अस्तर्क्ष्यताम्, अस्तर्हिष्यताम् अस्तर्क्ष्यन्, अस्तर्हिष्यन्
मध्यमपुरुषः अस्तर्क्ष्यः, अस्तर्हिष्यः अस्तर्क्ष्यतम्, अस्तर्हिष्यतम् अस्तर्क्ष्यत, अस्तर्हिष्यत
उत्तमपुरुषः अस्तर्क्ष्यम्, अस्तर्हिष्यम् अस्तर्क्ष्याव, अस्तर्हिष्याव अस्तर्क्ष्याम, अस्तर्हिष्याम