संस्कृत धातुरूप - स्थग् (Samskrit Dhaturoop - sthag)

स्थग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थगति स्थगतः स्थगन्ति
मध्यमपुरुषः स्थगसि स्थगथः स्थगथ
उत्तमपुरुषः स्थगामि स्थगावः स्थगामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तस्थाग तस्थगतुः तस्थगुः
मध्यमपुरुषः तस्थगिथ तस्थगथुः तस्थग
उत्तमपुरुषः तस्थग, तस्थाग तस्थगिव तस्थगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थगिता स्थगितारौ स्थगितारः
मध्यमपुरुषः स्थगितासि स्थगितास्थः स्थगितास्थ
उत्तमपुरुषः स्थगितास्मि स्थगितास्वः स्थगितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थगिष्यति स्थगिष्यतः स्थगिष्यन्ति
मध्यमपुरुषः स्थगिष्यसि स्थगिष्यथः स्थगिष्यथ
उत्तमपुरुषः स्थगिष्यामि स्थगिष्यावः स्थगिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थगतात्, स्थगताद्, स्थगतु स्थगताम् स्थगन्तु
मध्यमपुरुषः स्थग, स्थगतात्, स्थगताद् स्थगतम् स्थगत
उत्तमपुरुषः स्थगानि स्थगाव स्थगाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्थगत्, अस्थगद् अस्थगताम् अस्थगन्
मध्यमपुरुषः अस्थगः अस्थगतम् अस्थगत
उत्तमपुरुषः अस्थगम् अस्थगाव अस्थगाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थगेत्, स्थगेद् स्थगेताम् स्थगेयुः
मध्यमपुरुषः स्थगेः स्थगेतम् स्थगेत
उत्तमपुरुषः स्थगेयम् स्थगेव स्थगेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्थग्यात्, स्थग्याद् स्थग्यास्ताम् स्थग्यासुः
मध्यमपुरुषः स्थग्याः स्थग्यास्तम् स्थग्यास्त
उत्तमपुरुषः स्थग्यासम् स्थग्यास्व स्थग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्थगीत्, अस्थगीद् अस्थगिष्टाम् अस्थगिषुः
मध्यमपुरुषः अस्थगीः अस्थगिष्टम् अस्थगिष्ट
उत्तमपुरुषः अस्थगिषम् अस्थगिष्व अस्थगिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्थगिष्यत्, अस्थगिष्यद् अस्थगिष्यताम् अस्थगिष्यन्
मध्यमपुरुषः अस्थगिष्यः अस्थगिष्यतम् अस्थगिष्यत
उत्तमपुरुषः अस्थगिष्यम् अस्थगिष्याव अस्थगिष्याम