संस्कृत धातुरूप - श्रम् (Samskrit Dhaturoop - shram)

श्रम्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्राम्यति श्राम्यतः श्राम्यन्ति
मध्यमपुरुषः श्राम्यसि श्राम्यथः श्राम्यथ
उत्तमपुरुषः श्राम्यामि श्राम्यावः श्राम्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शश्राम शश्रमतुः शश्रमुः
मध्यमपुरुषः शश्रमिथ शश्रमथुः शश्रम
उत्तमपुरुषः शश्रम, शश्राम शश्रमिव शश्रमिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रमिता श्रमितारौ श्रमितारः
मध्यमपुरुषः श्रमितासि श्रमितास्थः श्रमितास्थ
उत्तमपुरुषः श्रमितास्मि श्रमितास्वः श्रमितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रमिष्यति श्रमिष्यतः श्रमिष्यन्ति
मध्यमपुरुषः श्रमिष्यसि श्रमिष्यथः श्रमिष्यथ
उत्तमपुरुषः श्रमिष्यामि श्रमिष्यावः श्रमिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्राम्यतात्, श्राम्यताद्, श्राम्यतु श्राम्यताम् श्राम्यन्तु
मध्यमपुरुषः श्राम्य, श्राम्यतात्, श्राम्यताद् श्राम्यतम् श्राम्यत
उत्तमपुरुषः श्राम्याणि श्राम्याव श्राम्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्राम्यत्, अश्राम्यद् अश्राम्यताम् अश्राम्यन्
मध्यमपुरुषः अश्राम्यः अश्राम्यतम् अश्राम्यत
उत्तमपुरुषः अश्राम्यम् अश्राम्याव अश्राम्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्राम्येत्, श्राम्येद् श्राम्येताम् श्राम्येयुः
मध्यमपुरुषः श्राम्येः श्राम्येतम् श्राम्येत
उत्तमपुरुषः श्राम्येयम् श्राम्येव श्राम्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्रम्यात्, श्रम्याद् श्रम्यास्ताम् श्रम्यासुः
मध्यमपुरुषः श्रम्याः श्रम्यास्तम् श्रम्यास्त
उत्तमपुरुषः श्रम्यासम् श्रम्यास्व श्रम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्रमत्, अश्रमद् अश्रमताम् अश्रमन्
मध्यमपुरुषः अश्रमः अश्रमतम् अश्रमत
उत्तमपुरुषः अश्रमम् अश्रमाव अश्रमाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्रमिष्यत्, अश्रमिष्यद् अश्रमिष्यताम् अश्रमिष्यन्
मध्यमपुरुषः अश्रमिष्यः अश्रमिष्यतम् अश्रमिष्यत
उत्तमपुरुषः अश्रमिष्यम् अश्रमिष्याव अश्रमिष्याम