संस्कृत धातुरूप - शो (Samskrit Dhaturoop - sho)

शो

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्यति श्यतः श्यन्ति
मध्यमपुरुषः श्यसि श्यथः श्यथ
उत्तमपुरुषः श्यामि श्यावः श्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशौ शशतुः शशुः
मध्यमपुरुषः शशाथ, शशिथ शशथुः शश
उत्तमपुरुषः शशौ शशिव शशिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शाता शातारौ शातारः
मध्यमपुरुषः शातासि शातास्थः शातास्थ
उत्तमपुरुषः शातास्मि शातास्वः शातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शास्यति शास्यतः शास्यन्ति
मध्यमपुरुषः शास्यसि शास्यथः शास्यथ
उत्तमपुरुषः शास्यामि शास्यावः शास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्यतात्, श्यताद्, श्यतु श्यताम् श्यन्तु
मध्यमपुरुषः श्य, श्यतात्, श्यताद् श्यतम् श्यत
उत्तमपुरुषः श्यानि श्याव श्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्यत्, अश्यद् अश्यताम् अश्यन्
मध्यमपुरुषः अश्यः अश्यतम् अश्यत
उत्तमपुरुषः अश्यम् अश्याव अश्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्येत्, श्येद् श्येताम् श्येयुः
मध्यमपुरुषः श्येः श्येतम् श्येत
उत्तमपुरुषः श्येयम् श्येव श्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शायात्, शायाद् शायास्ताम् शायासुः
मध्यमपुरुषः शायाः शायास्तम् शायास्त
उत्तमपुरुषः शायासम् शायास्व शायास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशात्, अशाद्, अशासीत्, अशासीद् अशाताम्, अशासिष्टाम् अशासिषुः, अशुः
मध्यमपुरुषः अशाः, अशासीः अशातम्, अशासिष्टम् अशात, अशासिष्ट
उत्तमपुरुषः अशाम्, अशासिषम् अशाव, अशासिष्व अशाम, अशासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशास्यत्, अशास्यद् अशास्यताम् अशास्यन्
मध्यमपुरुषः अशास्यः अशास्यतम् अशास्यत
उत्तमपुरुषः अशास्यम् अशास्याव अशास्याम