संस्कृत धातुरूप - श्लङ्ग् (Samskrit Dhaturoop - shla~Ng)
श्लङ्ग्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लङ्गति | श्लङ्गतः | श्लङ्गन्ति |
मध्यमपुरुषः | श्लङ्गसि | श्लङ्गथः | श्लङ्गथ |
उत्तमपुरुषः | श्लङ्गामि | श्लङ्गावः | श्लङ्गामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | शश्लङ्ग | शश्लङ्गतुः | शश्लङ्गुः |
मध्यमपुरुषः | शश्लङ्गिथ | शश्लङ्गथुः | शश्लङ्ग |
उत्तमपुरुषः | शश्लङ्ग | शश्लङ्गिव | शश्लङ्गिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लङ्गिता | श्लङ्गितारौ | श्लङ्गितारः |
मध्यमपुरुषः | श्लङ्गितासि | श्लङ्गितास्थः | श्लङ्गितास्थ |
उत्तमपुरुषः | श्लङ्गितास्मि | श्लङ्गितास्वः | श्लङ्गितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लङ्गिष्यति | श्लङ्गिष्यतः | श्लङ्गिष्यन्ति |
मध्यमपुरुषः | श्लङ्गिष्यसि | श्लङ्गिष्यथः | श्लङ्गिष्यथ |
उत्तमपुरुषः | श्लङ्गिष्यामि | श्लङ्गिष्यावः | श्लङ्गिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लङ्गतात्, श्लङ्गताद्, श्लङ्गतु | श्लङ्गताम् | श्लङ्गन्तु |
मध्यमपुरुषः | श्लङ्ग, श्लङ्गतात्, श्लङ्गताद् | श्लङ्गतम् | श्लङ्गत |
उत्तमपुरुषः | श्लङ्गानि | श्लङ्गाव | श्लङ्गाम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्लङ्गत्, अश्लङ्गद् | अश्लङ्गताम् | अश्लङ्गन् |
मध्यमपुरुषः | अश्लङ्गः | अश्लङ्गतम् | अश्लङ्गत |
उत्तमपुरुषः | अश्लङ्गम् | अश्लङ्गाव | अश्लङ्गाम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लङ्गेत्, श्लङ्गेद् | श्लङ्गेताम् | श्लङ्गेयुः |
मध्यमपुरुषः | श्लङ्गेः | श्लङ्गेतम् | श्लङ्गेत |
उत्तमपुरुषः | श्लङ्गेयम् | श्लङ्गेव | श्लङ्गेम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | श्लङ्ग्यात्, श्लङ्ग्याद् | श्लङ्ग्यास्ताम् | श्लङ्ग्यासुः |
मध्यमपुरुषः | श्लङ्ग्याः | श्लङ्ग्यास्तम् | श्लङ्ग्यास्त |
उत्तमपुरुषः | श्लङ्ग्यासम् | श्लङ्ग्यास्व | श्लङ्ग्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्लङ्गीत्, अश्लङ्गीद् | अश्लङ्गिष्टाम् | अश्लङ्गिषुः |
मध्यमपुरुषः | अश्लङ्गीः | अश्लङ्गिष्टम् | अश्लङ्गिष्ट |
उत्तमपुरुषः | अश्लङ्गिषम् | अश्लङ्गिष्व | अश्लङ्गिष्म |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अश्लङ्गिष्यत्, अश्लङ्गिष्यद् | अश्लङ्गिष्यताम् | अश्लङ्गिष्यन् |
मध्यमपुरुषः | अश्लङ्गिष्यः | अश्लङ्गिष्यतम् | अश्लङ्गिष्यत |
उत्तमपुरुषः | अश्लङ्गिष्यम् | अश्लङ्गिष्याव | अश्लङ्गिष्याम |