#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - शील (Samskrit Dhaturoop - shIla)

शील

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयति शीलयतः शीलयन्ति
मध्यमपुरुषः शीलयसि शीलयथः शीलयथ
उत्तमपुरुषः शीलयामि शीलयावः शीलयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयाञ्चकार, शीलयामास, शीलयाम्बभूव शीलयाञ्चक्रतुः, शीलयामासतुः, शीलयाम्बभूवतुः शीलयाञ्चक्रुः, शीलयामासुः, शीलयाम्बभूवुः
मध्यमपुरुषः शीलयाञ्चकर्थ, शीलयामासिथ, शीलयाम्बभूविथ शीलयाञ्चक्रथुः, शीलयामासथुः, शीलयाम्बभूवथुः शीलयाञ्चक्र, शीलयामास, शीलयाम्बभूव
उत्तमपुरुषः शीलयाञ्चकर, शीलयाञ्चकार, शीलयामास, शीलयाम्बभूव शीलयाञ्चकृव, शीलयामासिव, शीलयाम्बभूविव शीलयाञ्चकृम, शीलयामासिम, शीलयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयिता शीलयितारौ शीलयितारः
मध्यमपुरुषः शीलयितासि शीलयितास्थः शीलयितास्थ
उत्तमपुरुषः शीलयितास्मि शीलयितास्वः शीलयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयिष्यति शीलयिष्यतः शीलयिष्यन्ति
मध्यमपुरुषः शीलयिष्यसि शीलयिष्यथः शीलयिष्यथ
उत्तमपुरुषः शीलयिष्यामि शीलयिष्यावः शीलयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयतात्, शीलयताद्, शीलयतु शीलयताम् शीलयन्तु
मध्यमपुरुषः शीलय, शीलयतात्, शीलयताद् शीलयतम् शीलयत
उत्तमपुरुषः शीलयानि शीलयाव शीलयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशीलयत्, अशीलयद् अशीलयताम् अशीलयन्
मध्यमपुरुषः अशीलयः अशीलयतम् अशीलयत
उत्तमपुरुषः अशीलयम् अशीलयाव अशीलयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयेत्, शीलयेद् शीलयेताम् शीलयेयुः
मध्यमपुरुषः शीलयेः शीलयेतम् शीलयेत
उत्तमपुरुषः शीलयेयम् शीलयेव शीलयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शील्यात्, शील्याद् शील्यास्ताम् शील्यासुः
मध्यमपुरुषः शील्याः शील्यास्तम् शील्यास्त
उत्तमपुरुषः शील्यासम् शील्यास्व शील्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशिशीलत्, अशिशीलद् अशिशीलताम् अशिशीलन्
मध्यमपुरुषः अशिशीलः अशिशीलतम् अशिशीलत
उत्तमपुरुषः अशिशीलम् अशिशीलाव अशिशीलाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशीलयिष्यत्, अशीलयिष्यद् अशीलयिष्यताम् अशीलयिष्यन्
मध्यमपुरुषः अशीलयिष्यः अशीलयिष्यतम् अशीलयिष्यत
उत्तमपुरुषः अशीलयिष्यम् अशीलयिष्याव अशीलयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयते शीलयेते शीलयन्ते
मध्यमपुरुषः शीलयसे शीलयेथे शीलयध्वे
उत्तमपुरुषः शीलये शीलयावहे शीलयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयाञ्चक्रे, शीलयामास, शीलयाम्बभूव शीलयाञ्चक्राते, शीलयामासतुः, शीलयाम्बभूवतुः शीलयाञ्चक्रिरे, शीलयामासुः, शीलयाम्बभूवुः
मध्यमपुरुषः शीलयाञ्चकृषे, शीलयामासिथ, शीलयाम्बभूविथ शीलयाञ्चक्राथे, शीलयामासथुः, शीलयाम्बभूवथुः शीलयाञ्चकृढ्वे, शीलयामास, शीलयाम्बभूव
उत्तमपुरुषः शीलयाञ्चक्रे, शीलयामास, शीलयाम्बभूव शीलयाञ्चकृवहे, शीलयामासिव, शीलयाम्बभूविव शीलयाञ्चकृमहे, शीलयामासिम, शीलयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयिता शीलयितारौ शीलयितारः
मध्यमपुरुषः शीलयितासे शीलयितासाथे शीलयिताध्वे
उत्तमपुरुषः शीलयिताहे शीलयितास्वहे शीलयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयिष्यते शीलयिष्येते शीलयिष्यन्ते
मध्यमपुरुषः शीलयिष्यसे शीलयिष्येथे शीलयिष्यध्वे
उत्तमपुरुषः शीलयिष्ये शीलयिष्यावहे शीलयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयताम् शीलयेताम् शीलयन्ताम्
मध्यमपुरुषः शीलयस्व शीलयेथाम् शीलयध्वम्
उत्तमपुरुषः शीलयै शीलयावहै शीलयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशीलयत अशीलयेताम् अशीलयन्त
मध्यमपुरुषः अशीलयथाः अशीलयेथाम् अशीलयध्वम्
उत्तमपुरुषः अशीलये अशीलयावहि अशीलयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयेत शीलयेयाताम् शीलयेरन्
मध्यमपुरुषः शीलयेथाः शीलयेयाथाम् शीलयेध्वम्
उत्तमपुरुषः शीलयेय शीलयेवहि शीलयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शीलयिषीष्ट शीलयिषीयास्ताम् शीलयिषीरन्
मध्यमपुरुषः शीलयिषीष्ठाः शीलयिषीयास्थाम् शीलयिषीढ्वम्, शीलयिषीध्वम्
उत्तमपुरुषः शीलयिषीय शीलयिषीवहि शीलयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशिशीलत अशिशीलेताम् अशिशीलन्त
मध्यमपुरुषः अशिशीलथाः अशिशीलेथाम् अशिशीलध्वम्
उत्तमपुरुषः अशिशीले अशिशीलावहि अशिशीलामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशीलयिष्यत अशीलयिष्येताम् अशीलयिष्यन्त
मध्यमपुरुषः अशीलयिष्यथाः अशीलयिष्येथाम् अशीलयिष्यध्वम्
उत्तमपुरुषः अशीलयिष्ये अशीलयिष्यावहि अशीलयिष्यामहि