संस्कृत धातुरूप - श्च्युत् (Samskrit Dhaturoop - shchyut)

श्च्युत्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्च्योतति श्च्योततः श्च्योतन्ति
मध्यमपुरुषः श्च्योतसि श्च्योतथः श्च्योतथ
उत्तमपुरुषः श्च्योतामि श्च्योतावः श्च्योतामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चुश्च्योत चुश्च्युततुः चुश्च्युतुः
मध्यमपुरुषः चुश्च्योतिथ चुश्च्युतथुः चुश्च्युत
उत्तमपुरुषः चुश्च्योत चुश्च्युतिव चुश्च्युतिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्च्योतिता श्च्योतितारौ श्च्योतितारः
मध्यमपुरुषः श्च्योतितासि श्च्योतितास्थः श्च्योतितास्थ
उत्तमपुरुषः श्च्योतितास्मि श्च्योतितास्वः श्च्योतितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्च्योतिष्यति श्च्योतिष्यतः श्च्योतिष्यन्ति
मध्यमपुरुषः श्च्योतिष्यसि श्च्योतिष्यथः श्च्योतिष्यथ
उत्तमपुरुषः श्च्योतिष्यामि श्च्योतिष्यावः श्च्योतिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्च्योततात्, श्च्योतताद्, श्च्योततु श्च्योतताम् श्च्योतन्तु
मध्यमपुरुषः श्च्योत, श्च्योततात्, श्च्योतताद् श्च्योततम् श्च्योतत
उत्तमपुरुषः श्च्योतानि श्च्योताव श्च्योताम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्च्योतत्, अश्च्योतद् अश्च्योतताम् अश्च्योतन्
मध्यमपुरुषः अश्च्योतः अश्च्योततम् अश्च्योतत
उत्तमपुरुषः अश्च्योतम् अश्च्योताव अश्च्योताम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्च्योतेत्, श्च्योतेद् श्च्योतेताम् श्च्योतेयुः
मध्यमपुरुषः श्च्योतेः श्च्योतेतम् श्च्योतेत
उत्तमपुरुषः श्च्योतेयम् श्च्योतेव श्च्योतेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः श्च्युत्यात्, श्च्युत्याद् श्च्युत्यास्ताम् श्च्युत्यासुः
मध्यमपुरुषः श्च्युत्याः श्च्युत्यास्तम् श्च्युत्यास्त
उत्तमपुरुषः श्च्युत्यासम् श्च्युत्यास्व श्च्युत्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्च्युतत्, अश्च्युतद्, अश्च्योतीत्, अश्च्योतीद् अश्च्युतताम्, अश्च्योतिष्टाम् अश्च्युतन्, अश्च्योतिषुः
मध्यमपुरुषः अश्च्युतः, अश्च्योतीः अश्च्युततम्, अश्च्योतिष्टम् अश्च्युतत, अश्च्योतिष्ट
उत्तमपुरुषः अश्च्युतम्, अश्च्योतिषम् अश्च्युताव, अश्च्योतिष्व अश्च्युताम, अश्च्योतिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अश्च्योतिष्यत्, अश्च्योतिष्यद् अश्च्योतिष्यताम् अश्च्योतिष्यन्
मध्यमपुरुषः अश्च्योतिष्यः अश्च्योतिष्यतम् अश्च्योतिष्यत
उत्तमपुरुषः अश्च्योतिष्यम् अश्च्योतिष्याव अश्च्योतिष्याम