संस्कृत धातुरूप - शठ् (Samskrit Dhaturoop - shaTh)

शठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठति शठतः शठन्ति
मध्यमपुरुषः शठसि शठथः शठथ
उत्तमपुरुषः शठामि शठावः शठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशाठ शेठतुः शेठुः
मध्यमपुरुषः शेठिथ शेठथुः शेठ
उत्तमपुरुषः शशठ, शशाठ शेठिव शेठिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठिता शठितारौ शठितारः
मध्यमपुरुषः शठितासि शठितास्थः शठितास्थ
उत्तमपुरुषः शठितास्मि शठितास्वः शठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठिष्यति शठिष्यतः शठिष्यन्ति
मध्यमपुरुषः शठिष्यसि शठिष्यथः शठिष्यथ
उत्तमपुरुषः शठिष्यामि शठिष्यावः शठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठतात्, शठताद्, शठतु शठताम् शठन्तु
मध्यमपुरुषः शठ, शठतात्, शठताद् शठतम् शठत
उत्तमपुरुषः शठानि शठाव शठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशठत्, अशठद् अशठताम् अशठन्
मध्यमपुरुषः अशठः अशठतम् अशठत
उत्तमपुरुषः अशठम् अशठाव अशठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठेत्, शठेद् शठेताम् शठेयुः
मध्यमपुरुषः शठेः शठेतम् शठेत
उत्तमपुरुषः शठेयम् शठेव शठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शठ्यात्, शठ्याद् शठ्यास्ताम् शठ्यासुः
मध्यमपुरुषः शठ्याः शठ्यास्तम् शठ्यास्त
उत्तमपुरुषः शठ्यासम् शठ्यास्व शठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशठीत्, अशठीद्, अशाठीत्, अशाठीद् अशठिष्टाम्, अशाठिष्टाम् अशठिषुः, अशाठिषुः
मध्यमपुरुषः अशठीः, अशाठीः अशठिष्टम्, अशाठिष्टम् अशठिष्ट, अशाठिष्ट
उत्तमपुरुषः अशठिषम्, अशाठिषम् अशठिष्व, अशाठिष्व अशठिष्म, अशाठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशठिष्यत्, अशठिष्यद् अशठिष्यताम् अशठिष्यन्
मध्यमपुरुषः अशठिष्यः अशठिष्यतम् अशठिष्यत
उत्तमपुरुषः अशठिष्यम् अशठिष्याव अशठिष्याम