संस्कृत धातुरूप - शक् (Samskrit Dhaturoop - shak)

शक्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शक्यति शक्यतः शक्यन्ति
मध्यमपुरुषः शक्यसि शक्यथः शक्यथ
उत्तमपुरुषः शक्यामि शक्यावः शक्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शशाक शेकतुः शेकुः
मध्यमपुरुषः शशक्थ, शेकिथ शेकथुः शेक
उत्तमपुरुषः शशक, शशाक शेकिव शेकिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शकिता, शक्ता शकितारौ, शक्तारौ शकितारः, शक्तारः
मध्यमपुरुषः शकितासि, शक्तासि शकितास्थः, शक्तास्थः शकितास्थ, शक्तास्थ
उत्तमपुरुषः शकितास्मि, शक्तास्मि शकितास्वः, शक्तास्वः शकितास्मः, शक्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शकिष्यति, शक्ष्यति शकिष्यतः, शक्ष्यतः शकिष्यन्ति, शक्ष्यन्ति
मध्यमपुरुषः शकिष्यसि, शक्ष्यसि शकिष्यथः, शक्ष्यथः शकिष्यथ, शक्ष्यथ
उत्तमपुरुषः शकिष्यामि, शक्ष्यामि शकिष्यावः, शक्ष्यावः शकिष्यामः, शक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शक्यतात्, शक्यताद्, शक्यतु शक्यताम् शक्यन्तु
मध्यमपुरुषः शक्य, शक्यतात्, शक्यताद् शक्यतम् शक्यत
उत्तमपुरुषः शक्यानि शक्याव शक्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशक्यत्, अशक्यद् अशक्यताम् अशक्यन्
मध्यमपुरुषः अशक्यः अशक्यतम् अशक्यत
उत्तमपुरुषः अशक्यम् अशक्याव अशक्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शक्येत्, शक्येद् शक्येताम् शक्येयुः
मध्यमपुरुषः शक्येः शक्येतम् शक्येत
उत्तमपुरुषः शक्येयम् शक्येव शक्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शक्यात्, शक्याद् शक्यास्ताम् शक्यासुः
मध्यमपुरुषः शक्याः शक्यास्तम् शक्यास्त
उत्तमपुरुषः शक्यासम् शक्यास्व शक्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशकत्, अशकद् अशकताम् अशकन्
मध्यमपुरुषः अशकः अशकतम् अशकत
उत्तमपुरुषः अशकम् अशकाव अशकाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशकिष्यत्, अशकिष्यद्, अशक्ष्यत्, अशक्ष्यद् अशकिष्यताम्, अशक्ष्यताम् अशकिष्यन्, अशक्ष्यन्
मध्यमपुरुषः अशकिष्यः, अशक्ष्यः अशकिष्यतम्, अशक्ष्यतम् अशकिष्यत, अशक्ष्यत
उत्तमपुरुषः अशकिष्यम्, अशक्ष्यम् अशकिष्याव, अशक्ष्याव अशकिष्याम, अशक्ष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शक्यते शक्येते शक्यन्ते
मध्यमपुरुषः शक्यसे शक्येथे शक्यध्वे
उत्तमपुरुषः शक्ये शक्यावहे शक्यामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शेके शेकाते शेकिरे
मध्यमपुरुषः शेकिषे शेकाथे शेकिध्वे
उत्तमपुरुषः शेके शेकिवहे शेकिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शकिता, शक्ता शकितारौ, शक्तारौ शकितारः, शक्तारः
मध्यमपुरुषः शकितासे, शक्तासे शकितासाथे, शक्तासाथे शकिताध्वे, शक्ताध्वे
उत्तमपुरुषः शकिताहे, शक्ताहे शकितास्वहे, शक्तास्वहे शकितास्महे, शक्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शकिष्यते, शक्ष्यते शकिष्येते, शक्ष्येते शकिष्यन्ते, शक्ष्यन्ते
मध्यमपुरुषः शकिष्यसे, शक्ष्यसे शकिष्येथे, शक्ष्येथे शकिष्यध्वे, शक्ष्यध्वे
उत्तमपुरुषः शकिष्ये, शक्ष्ये शकिष्यावहे, शक्ष्यावहे शकिष्यामहे, शक्ष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शक्यताम् शक्येताम् शक्यन्ताम्
मध्यमपुरुषः शक्यस्व शक्येथाम् शक्यध्वम्
उत्तमपुरुषः शक्यै शक्यावहै शक्यामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशक्यत अशक्येताम् अशक्यन्त
मध्यमपुरुषः अशक्यथाः अशक्येथाम् अशक्यध्वम्
उत्तमपुरुषः अशक्ये अशक्यावहि अशक्यामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शक्येत शक्येयाताम् शक्येरन्
मध्यमपुरुषः शक्येथाः शक्येयाथाम् शक्येध्वम्
उत्तमपुरुषः शक्येय शक्येवहि शक्येमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शकिषीष्ट, शक्षीष्ट शकिषीयास्ताम्, शक्षीयास्ताम् शकिषीरन्, शक्षीरन्
मध्यमपुरुषः शकिषीष्ठाः, शक्षीष्ठाः शकिषीयास्थाम्, शक्षीयास्थाम् शकिषीध्वम्, शक्षीध्वम्
उत्तमपुरुषः शकिषीय, शक्षीय शकिषीवहि, शक्षीवहि शकिषीमहि, शक्षीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशकिष्ट, अशक्त अशकिषाताम्, अशक्षाताम् अशकिषत, अशक्षत
मध्यमपुरुषः अशकिष्ठाः, अशक्थाः अशकिषाथाम्, अशक्षाथाम् अशकिध्वम्, अशग्ध्वम्
उत्तमपुरुषः अशकिषि, अशक्षि अशकिष्वहि, अशक्ष्वहि अशकिष्महि, अशक्ष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशकिष्यत, अशक्ष्यत अशकिष्येताम्, अशक्ष्येताम् अशकिष्यन्त, अशक्ष्यन्त
मध्यमपुरुषः अशकिष्यथाः, अशक्ष्यथाः अशकिष्येथाम्, अशक्ष्येथाम् अशकिष्यध्वम्, अशक्ष्यध्वम्
उत्तमपुरुषः अशकिष्ये, अशक्ष्ये अशकिष्यावहि, अशक्ष्यावहि अशकिष्यामहि, अशक्ष्यामहि