संस्कृत धातुरूप - शच् (Samskrit Dhaturoop - shach)

शच्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शचते शचेते शचन्ते
मध्यमपुरुषः शचसे शचेथे शचध्वे
उत्तमपुरुषः शचे शचावहे शचामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शेचे शेचाते शेचिरे
मध्यमपुरुषः शेचिषे शेचाथे शेचिध्वे
उत्तमपुरुषः शेचे शेचिवहे शेचिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शचिता शचितारौ शचितारः
मध्यमपुरुषः शचितासे शचितासाथे शचिताध्वे
उत्तमपुरुषः शचिताहे शचितास्वहे शचितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शचिष्यते शचिष्येते शचिष्यन्ते
मध्यमपुरुषः शचिष्यसे शचिष्येथे शचिष्यध्वे
उत्तमपुरुषः शचिष्ये शचिष्यावहे शचिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शचताम् शचेताम् शचन्ताम्
मध्यमपुरुषः शचस्व शचेथाम् शचध्वम्
उत्तमपुरुषः शचै शचावहै शचामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशचत अशचेताम् अशचन्त
मध्यमपुरुषः अशचथाः अशचेथाम् अशचध्वम्
उत्तमपुरुषः अशचे अशचावहि अशचामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शचेत शचेयाताम् शचेरन्
मध्यमपुरुषः शचेथाः शचेयाथाम् शचेध्वम्
उत्तमपुरुषः शचेय शचेवहि शचेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः शचिषीष्ट शचिषीयास्ताम् शचिषीरन्
मध्यमपुरुषः शचिषीष्ठाः शचिषीयास्थाम् शचिषीध्वम्
उत्तमपुरुषः शचिषीय शचिषीवहि शचिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशचिष्ट अशचिषाताम् अशचिषत
मध्यमपुरुषः अशचिष्ठाः अशचिषाथाम् अशचिध्वम्
उत्तमपुरुषः अशचिषि अशचिष्वहि अशचिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अशचिष्यत अशचिष्येताम् अशचिष्यन्त
मध्यमपुरुषः अशचिष्यथाः अशचिष्येथाम् अशचिष्यध्वम्
उत्तमपुरुषः अशचिष्ये अशचिष्यावहि अशचिष्यामहि