#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - सङ्ग्राम (Samskrit Dhaturoop - sa~NgrAma)

सङ्ग्राम

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयति सङ्ग्रामयतः सङ्ग्रामयन्ति
मध्यमपुरुषः सङ्ग्रामयसि सङ्ग्रामयथः सङ्ग्रामयथ
उत्तमपुरुषः सङ्ग्रामयामि सङ्ग्रामयावः सङ्ग्रामयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयाञ्चकार, सङ्ग्रामयामास, सङ्ग्रामयाम्बभूव सङ्ग्रामयाञ्चक्रतुः, सङ्ग्रामयामासतुः, सङ्ग्रामयाम्बभूवतुः सङ्ग्रामयाञ्चक्रुः, सङ्ग्रामयामासुः, सङ्ग्रामयाम्बभूवुः
मध्यमपुरुषः सङ्ग्रामयाञ्चकर्थ, सङ्ग्रामयामासिथ, सङ्ग्रामयाम्बभूविथ सङ्ग्रामयाञ्चक्रथुः, सङ्ग्रामयामासथुः, सङ्ग्रामयाम्बभूवथुः सङ्ग्रामयाञ्चक्र, सङ्ग्रामयामास, सङ्ग्रामयाम्बभूव
उत्तमपुरुषः सङ्ग्रामयाञ्चकर, सङ्ग्रामयाञ्चकार, सङ्ग्रामयामास, सङ्ग्रामयाम्बभूव सङ्ग्रामयाञ्चकृव, सङ्ग्रामयामासिव, सङ्ग्रामयाम्बभूविव सङ्ग्रामयाञ्चकृम, सङ्ग्रामयामासिम, सङ्ग्रामयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयिता सङ्ग्रामयितारौ सङ्ग्रामयितारः
मध्यमपुरुषः सङ्ग्रामयितासि सङ्ग्रामयितास्थः सङ्ग्रामयितास्थ
उत्तमपुरुषः सङ्ग्रामयितास्मि सङ्ग्रामयितास्वः सङ्ग्रामयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयिष्यति सङ्ग्रामयिष्यतः सङ्ग्रामयिष्यन्ति
मध्यमपुरुषः सङ्ग्रामयिष्यसि सङ्ग्रामयिष्यथः सङ्ग्रामयिष्यथ
उत्तमपुरुषः सङ्ग्रामयिष्यामि सङ्ग्रामयिष्यावः सङ्ग्रामयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयतात्, सङ्ग्रामयताद्, सङ्ग्रामयतु सङ्ग्रामयताम् सङ्ग्रामयन्तु
मध्यमपुरुषः सङ्ग्रामय, सङ्ग्रामयतात्, सङ्ग्रामयताद् सङ्ग्रामयतम् सङ्ग्रामयत
उत्तमपुरुषः सङ्ग्रामयाणि सङ्ग्रामयाव सङ्ग्रामयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असङ्ग्रामयत्, असङ्ग्रामयद् असङ्ग्रामयताम् असङ्ग्रामयन्
मध्यमपुरुषः असङ्ग्रामयः असङ्ग्रामयतम् असङ्ग्रामयत
उत्तमपुरुषः असङ्ग्रामयम् असङ्ग्रामयाव असङ्ग्रामयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयेत्, सङ्ग्रामयेद् सङ्ग्रामयेताम् सङ्ग्रामयेयुः
मध्यमपुरुषः सङ्ग्रामयेः सङ्ग्रामयेतम् सङ्ग्रामयेत
उत्तमपुरुषः सङ्ग्रामयेयम् सङ्ग्रामयेव सङ्ग्रामयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्राम्यात्, सङ्ग्राम्याद् सङ्ग्राम्यास्ताम् सङ्ग्राम्यासुः
मध्यमपुरुषः सङ्ग्राम्याः सङ्ग्राम्यास्तम् सङ्ग्राम्यास्त
उत्तमपुरुषः सङ्ग्राम्यासम् सङ्ग्राम्यास्व सङ्ग्राम्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससङ्ग्रामत्, अससङ्ग्रामद् अससङ्ग्रामताम् अससङ्ग्रामन्
मध्यमपुरुषः अससङ्ग्रामः अससङ्ग्रामतम् अससङ्ग्रामत
उत्तमपुरुषः अससङ्ग्रामम् अससङ्ग्रामाव अससङ्ग्रामाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असङ्ग्रामयिष्यत्, असङ्ग्रामयिष्यद् असङ्ग्रामयिष्यताम् असङ्ग्रामयिष्यन्
मध्यमपुरुषः असङ्ग्रामयिष्यः असङ्ग्रामयिष्यतम् असङ्ग्रामयिष्यत
उत्तमपुरुषः असङ्ग्रामयिष्यम् असङ्ग्रामयिष्याव असङ्ग्रामयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयते सङ्ग्रामयेते सङ्ग्रामयन्ते
मध्यमपुरुषः सङ्ग्रामयसे सङ्ग्रामयेथे सङ्ग्रामयध्वे
उत्तमपुरुषः सङ्ग्रामये सङ्ग्रामयावहे सङ्ग्रामयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयाञ्चक्रे, सङ्ग्रामयामास, सङ्ग्रामयाम्बभूव सङ्ग्रामयाञ्चक्राते, सङ्ग्रामयामासतुः, सङ्ग्रामयाम्बभूवतुः सङ्ग्रामयाञ्चक्रिरे, सङ्ग्रामयामासुः, सङ्ग्रामयाम्बभूवुः
मध्यमपुरुषः सङ्ग्रामयाञ्चकृषे, सङ्ग्रामयामासिथ, सङ्ग्रामयाम्बभूविथ सङ्ग्रामयाञ्चक्राथे, सङ्ग्रामयामासथुः, सङ्ग्रामयाम्बभूवथुः सङ्ग्रामयाञ्चकृढ्वे, सङ्ग्रामयामास, सङ्ग्रामयाम्बभूव
उत्तमपुरुषः सङ्ग्रामयाञ्चक्रे, सङ्ग्रामयामास, सङ्ग्रामयाम्बभूव सङ्ग्रामयाञ्चकृवहे, सङ्ग्रामयामासिव, सङ्ग्रामयाम्बभूविव सङ्ग्रामयाञ्चकृमहे, सङ्ग्रामयामासिम, सङ्ग्रामयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयिता सङ्ग्रामयितारौ सङ्ग्रामयितारः
मध्यमपुरुषः सङ्ग्रामयितासे सङ्ग्रामयितासाथे सङ्ग्रामयिताध्वे
उत्तमपुरुषः सङ्ग्रामयिताहे सङ्ग्रामयितास्वहे सङ्ग्रामयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयिष्यते सङ्ग्रामयिष्येते सङ्ग्रामयिष्यन्ते
मध्यमपुरुषः सङ्ग्रामयिष्यसे सङ्ग्रामयिष्येथे सङ्ग्रामयिष्यध्वे
उत्तमपुरुषः सङ्ग्रामयिष्ये सङ्ग्रामयिष्यावहे सङ्ग्रामयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयताम् सङ्ग्रामयेताम् सङ्ग्रामयन्ताम्
मध्यमपुरुषः सङ्ग्रामयस्व सङ्ग्रामयेथाम् सङ्ग्रामयध्वम्
उत्तमपुरुषः सङ्ग्रामयै सङ्ग्रामयावहै सङ्ग्रामयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असङ्ग्रामयत असङ्ग्रामयेताम् असङ्ग्रामयन्त
मध्यमपुरुषः असङ्ग्रामयथाः असङ्ग्रामयेथाम् असङ्ग्रामयध्वम्
उत्तमपुरुषः असङ्ग्रामये असङ्ग्रामयावहि असङ्ग्रामयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयेत सङ्ग्रामयेयाताम् सङ्ग्रामयेरन्
मध्यमपुरुषः सङ्ग्रामयेथाः सङ्ग्रामयेयाथाम् सङ्ग्रामयेध्वम्
उत्तमपुरुषः सङ्ग्रामयेय सङ्ग्रामयेवहि सङ्ग्रामयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सङ्ग्रामयिषीष्ट सङ्ग्रामयिषीयास्ताम् सङ्ग्रामयिषीरन्
मध्यमपुरुषः सङ्ग्रामयिषीष्ठाः सङ्ग्रामयिषीयास्थाम् सङ्ग्रामयिषीढ्वम्, सङ्ग्रामयिषीध्वम्
उत्तमपुरुषः सङ्ग्रामयिषीय सङ्ग्रामयिषीवहि सङ्ग्रामयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अससङ्ग्रामत अससङ्ग्रामेताम् अससङ्ग्रामन्त
मध्यमपुरुषः अससङ्ग्रामथाः अससङ्ग्रामेथाम् अससङ्ग्रामध्वम्
उत्तमपुरुषः अससङ्ग्रामे अससङ्ग्रामावहि अससङ्ग्रामामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असङ्ग्रामयिष्यत असङ्ग्रामयिष्येताम् असङ्ग्रामयिष्यन्त
मध्यमपुरुषः असङ्ग्रामयिष्यथाः असङ्ग्रामयिष्येथाम् असङ्ग्रामयिष्यध्वम्
उत्तमपुरुषः असङ्ग्रामयिष्ये असङ्ग्रामयिष्यावहि असङ्ग्रामयिष्यामहि