संस्कृत धातुरूप - सर्ज् (Samskrit Dhaturoop - sarj)

सर्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्जति सर्जतः सर्जन्ति
मध्यमपुरुषः सर्जसि सर्जथः सर्जथ
उत्तमपुरुषः सर्जामि सर्जावः सर्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससर्ज ससर्जतुः ससर्जुः
मध्यमपुरुषः ससर्जिथ ससर्जथुः ससर्ज
उत्तमपुरुषः ससर्ज ससर्जिव ससर्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्जिता सर्जितारौ सर्जितारः
मध्यमपुरुषः सर्जितासि सर्जितास्थः सर्जितास्थ
उत्तमपुरुषः सर्जितास्मि सर्जितास्वः सर्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्जिष्यति सर्जिष्यतः सर्जिष्यन्ति
मध्यमपुरुषः सर्जिष्यसि सर्जिष्यथः सर्जिष्यथ
उत्तमपुरुषः सर्जिष्यामि सर्जिष्यावः सर्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्जतात्, सर्जताद्, सर्जतु सर्जताम् सर्जन्तु
मध्यमपुरुषः सर्ज, सर्जतात्, सर्जताद् सर्जतम् सर्जत
उत्तमपुरुषः सर्जानि सर्जाव सर्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असर्जत्, असर्जद् असर्जताम् असर्जन्
मध्यमपुरुषः असर्जः असर्जतम् असर्जत
उत्तमपुरुषः असर्जम् असर्जाव असर्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्जेत्, सर्जेद् सर्जेताम् सर्जेयुः
मध्यमपुरुषः सर्जेः सर्जेतम् सर्जेत
उत्तमपुरुषः सर्जेयम् सर्जेव सर्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सर्ज्यात्, सर्ज्याद् सर्ज्यास्ताम् सर्ज्यासुः
मध्यमपुरुषः सर्ज्याः सर्ज्यास्तम् सर्ज्यास्त
उत्तमपुरुषः सर्ज्यासम् सर्ज्यास्व सर्ज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असर्जीत्, असर्जीद् असर्जिष्टाम् असर्जिषुः
मध्यमपुरुषः असर्जीः असर्जिष्टम् असर्जिष्ट
उत्तमपुरुषः असर्जिषम् असर्जिष्व असर्जिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असर्जिष्यत्, असर्जिष्यद् असर्जिष्यताम् असर्जिष्यन्
मध्यमपुरुषः असर्जिष्यः असर्जिष्यतम् असर्जिष्यत
उत्तमपुरुषः असर्जिष्यम् असर्जिष्याव असर्जिष्याम