संस्कृत धातुरूप - सल् (Samskrit Dhaturoop - sal)

सल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सलति सलतः सलन्ति
मध्यमपुरुषः सलसि सलथः सलथ
उत्तमपुरुषः सलामि सलावः सलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससाल सेलतुः सेलुः
मध्यमपुरुषः सेलिथ सेलथुः सेल
उत्तमपुरुषः ससल, ससाल सेलिव सेलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सलिता सलितारौ सलितारः
मध्यमपुरुषः सलितासि सलितास्थः सलितास्थ
उत्तमपुरुषः सलितास्मि सलितास्वः सलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सलिष्यति सलिष्यतः सलिष्यन्ति
मध्यमपुरुषः सलिष्यसि सलिष्यथः सलिष्यथ
उत्तमपुरुषः सलिष्यामि सलिष्यावः सलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सलतात्, सलताद्, सलतु सलताम् सलन्तु
मध्यमपुरुषः सल, सलतात्, सलताद् सलतम् सलत
उत्तमपुरुषः सलानि सलाव सलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असलत्, असलद् असलताम् असलन्
मध्यमपुरुषः असलः असलतम् असलत
उत्तमपुरुषः असलम् असलाव असलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सलेत्, सलेद् सलेताम् सलेयुः
मध्यमपुरुषः सलेः सलेतम् सलेत
उत्तमपुरुषः सलेयम् सलेव सलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सल्यात्, सल्याद् सल्यास्ताम् सल्यासुः
मध्यमपुरुषः सल्याः सल्यास्तम् सल्यास्त
उत्तमपुरुषः सल्यासम् सल्यास्व सल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असालीत्, असालीद् असालिष्टाम् असालिषुः
मध्यमपुरुषः असालीः असालिष्टम् असालिष्ट
उत्तमपुरुषः असालिषम् असालिष्व असालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असलिष्यत्, असलिष्यद् असलिष्यताम् असलिष्यन्
मध्यमपुरुषः असलिष्यः असलिष्यतम् असलिष्यत
उत्तमपुरुषः असलिष्यम् असलिष्याव असलिष्याम