संस्कृत धातुरूप - सज्ज् (Samskrit Dhaturoop - sajj)

सज्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जति सज्जतः सज्जन्ति
मध्यमपुरुषः सज्जसि सज्जथः सज्जथ
उत्तमपुरुषः सज्जामि सज्जावः सज्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससज्ज ससज्जतुः ससज्जुः
मध्यमपुरुषः ससज्जिथ ससज्जथुः ससज्ज
उत्तमपुरुषः ससज्ज ससज्जिव ससज्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जिता सज्जितारौ सज्जितारः
मध्यमपुरुषः सज्जितासि सज्जितास्थः सज्जितास्थ
उत्तमपुरुषः सज्जितास्मि सज्जितास्वः सज्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जिष्यति सज्जिष्यतः सज्जिष्यन्ति
मध्यमपुरुषः सज्जिष्यसि सज्जिष्यथः सज्जिष्यथ
उत्तमपुरुषः सज्जिष्यामि सज्जिष्यावः सज्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जतात्, सज्जताद्, सज्जतु सज्जताम् सज्जन्तु
मध्यमपुरुषः सज्ज, सज्जतात्, सज्जताद् सज्जतम् सज्जत
उत्तमपुरुषः सज्जानि सज्जाव सज्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असज्जत्, असज्जद् असज्जताम् असज्जन्
मध्यमपुरुषः असज्जः असज्जतम् असज्जत
उत्तमपुरुषः असज्जम् असज्जाव असज्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जेत्, सज्जेद् सज्जेताम् सज्जेयुः
मध्यमपुरुषः सज्जेः सज्जेतम् सज्जेत
उत्तमपुरुषः सज्जेयम् सज्जेव सज्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्ज्यात्, सज्ज्याद् सज्ज्यास्ताम् सज्ज्यासुः
मध्यमपुरुषः सज्ज्याः सज्ज्यास्तम् सज्ज्यास्त
उत्तमपुरुषः सज्ज्यासम् सज्ज्यास्व सज्ज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असज्जीत्, असज्जीद् असज्जिष्टाम् असज्जिषुः
मध्यमपुरुषः असज्जीः असज्जिष्टम् असज्जिष्ट
उत्तमपुरुषः असज्जिषम् असज्जिष्व असज्जिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असज्जिष्यत्, असज्जिष्यद् असज्जिष्यताम् असज्जिष्यन्
मध्यमपुरुषः असज्जिष्यः असज्जिष्यतम् असज्जिष्यत
उत्तमपुरुषः असज्जिष्यम् असज्जिष्याव असज्जिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जते सज्जेते सज्जन्ते
मध्यमपुरुषः सज्जसे सज्जेथे सज्जध्वे
उत्तमपुरुषः सज्जे सज्जावहे सज्जामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ससज्जे ससज्जाते ससज्जिरे
मध्यमपुरुषः ससज्जिषे ससज्जाथे ससज्जिध्वे
उत्तमपुरुषः ससज्जे ससज्जिवहे ससज्जिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जिता सज्जितारौ सज्जितारः
मध्यमपुरुषः सज्जितासे सज्जितासाथे सज्जिताध्वे
उत्तमपुरुषः सज्जिताहे सज्जितास्वहे सज्जितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जिष्यते सज्जिष्येते सज्जिष्यन्ते
मध्यमपुरुषः सज्जिष्यसे सज्जिष्येथे सज्जिष्यध्वे
उत्तमपुरुषः सज्जिष्ये सज्जिष्यावहे सज्जिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जताम् सज्जेताम् सज्जन्ताम्
मध्यमपुरुषः सज्जस्व सज्जेथाम् सज्जध्वम्
उत्तमपुरुषः सज्जै सज्जावहै सज्जामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असज्जत असज्जेताम् असज्जन्त
मध्यमपुरुषः असज्जथाः असज्जेथाम् असज्जध्वम्
उत्तमपुरुषः असज्जे असज्जावहि असज्जामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जेत सज्जेयाताम् सज्जेरन्
मध्यमपुरुषः सज्जेथाः सज्जेयाथाम् सज्जेध्वम्
उत्तमपुरुषः सज्जेय सज्जेवहि सज्जेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सज्जिषीष्ट सज्जिषीयास्ताम् सज्जिषीरन्
मध्यमपुरुषः सज्जिषीष्ठाः सज्जिषीयास्थाम् सज्जिषीध्वम्
उत्तमपुरुषः सज्जिषीय सज्जिषीवहि सज्जिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असज्जिष्ट असज्जिषाताम् असज्जिषत
मध्यमपुरुषः असज्जिष्ठाः असज्जिषाथाम् असज्जिध्वम्
उत्तमपुरुषः असज्जिषि असज्जिष्वहि असज्जिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असज्जिष्यत असज्जिष्येताम् असज्जिष्यन्त
मध्यमपुरुषः असज्जिष्यथाः असज्जिष्येथाम् असज्जिष्यध्वम्
उत्तमपुरुषः असज्जिष्ये असज्जिष्यावहि असज्जिष्यामहि