संस्कृत धातुरूप - सच् (Samskrit Dhaturoop - sach)

सच्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सचते सचेते सचन्ते
मध्यमपुरुषः सचसे सचेथे सचध्वे
उत्तमपुरुषः सचे सचावहे सचामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सेचे सेचाते सेचिरे
मध्यमपुरुषः सेचिषे सेचाथे सेचिध्वे
उत्तमपुरुषः सेचे सेचिवहे सेचिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सचिता सचितारौ सचितारः
मध्यमपुरुषः सचितासे सचितासाथे सचिताध्वे
उत्तमपुरुषः सचिताहे सचितास्वहे सचितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सचिष्यते सचिष्येते सचिष्यन्ते
मध्यमपुरुषः सचिष्यसे सचिष्येथे सचिष्यध्वे
उत्तमपुरुषः सचिष्ये सचिष्यावहे सचिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सचताम् सचेताम् सचन्ताम्
मध्यमपुरुषः सचस्व सचेथाम् सचध्वम्
उत्तमपुरुषः सचै सचावहै सचामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असचत असचेताम् असचन्त
मध्यमपुरुषः असचथाः असचेथाम् असचध्वम्
उत्तमपुरुषः असचे असचावहि असचामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सचेत सचेयाताम् सचेरन्
मध्यमपुरुषः सचेथाः सचेयाथाम् सचेध्वम्
उत्तमपुरुषः सचेय सचेवहि सचेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सचिषीष्ट सचिषीयास्ताम् सचिषीरन्
मध्यमपुरुषः सचिषीष्ठाः सचिषीयास्थाम् सचिषीध्वम्
उत्तमपुरुषः सचिषीय सचिषीवहि सचिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असचिष्ट असचिषाताम् असचिषत
मध्यमपुरुषः असचिष्ठाः असचिषाथाम् असचिध्वम्
उत्तमपुरुषः असचिषि असचिष्वहि असचिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असचिष्यत असचिष्येताम् असचिष्यन्त
मध्यमपुरुषः असचिष्यथाः असचिष्येथाम् असचिष्यध्वम्
उत्तमपुरुषः असचिष्ये असचिष्यावहि असचिष्यामहि