संस्कृत धातुरूप - ऋण् (Samskrit Dhaturoop - RRiN)

ऋण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्णोति, ऋणोति अर्णुतः, ऋणुतः अर्ण्वन्ति, ऋण्वन्ति
मध्यमपुरुषः अर्णोषि, ऋणोषि अर्णुथः, ऋणुथः अर्णुथ, ऋणुथ
उत्तमपुरुषः अर्णोमि, ऋणोमि अर्णुवः, ऋणुवः, ऋण्वः अर्णुमः, ऋणुमः, ऋण्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनर्ण आनृणतुः आनृणुः
मध्यमपुरुषः आनर्णिथ आनृणथुः आनृण
उत्तमपुरुषः आनर्ण आनृणिव आनृणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्णिता अर्णितारौ अर्णितारः
मध्यमपुरुषः अर्णितासि अर्णितास्थः अर्णितास्थ
उत्तमपुरुषः अर्णितास्मि अर्णितास्वः अर्णितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्णिष्यति अर्णिष्यतः अर्णिष्यन्ति
मध्यमपुरुषः अर्णिष्यसि अर्णिष्यथः अर्णिष्यथ
उत्तमपुरुषः अर्णिष्यामि अर्णिष्यावः अर्णिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्णुतात्, अर्णुताद्, अर्णोतु, ऋणुतात्, ऋणुताद्, ऋणोतु अर्णुताम्, ऋणुताम् अर्ण्वन्तु, ऋण्वन्तु
मध्यमपुरुषः अर्णुतात्, अर्णुताद्, अर्णुहि, ऋणु, ऋणुतात्, ऋणुताद् अर्णुतम्, ऋणुतम् अर्णुत, ऋणुत
उत्तमपुरुषः अर्णवानि, ऋणवानि अर्णवाव, ऋणवाव अर्णवाम, ऋणवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्णोत्, आर्णोद् आर्णुताम् आर्ण्वन्
मध्यमपुरुषः आर्णोः आर्णुतम् आर्णुत
उत्तमपुरुषः आर्णवम् आर्णुव, आर्ण्व आर्णुम, आर्ण्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्णुयात्, अर्णुयाद्, ऋणुयात्, ऋणुयाद् अर्णुयाताम्, ऋणुयाताम् अर्णुयुः, ऋणुयुः
मध्यमपुरुषः अर्णुयाः, ऋणुयाः अर्णुयातम्, ऋणुयातम् अर्णुयात, ऋणुयात
उत्तमपुरुषः अर्णुयाम्, ऋणुयाम् अर्णुयाव, ऋणुयाव अर्णुयाम, ऋणुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋण्यात्, ऋण्याद् ऋण्यास्ताम् ऋण्यासुः
मध्यमपुरुषः ऋण्याः ऋण्यास्तम् ऋण्यास्त
उत्तमपुरुषः ऋण्यासम् ऋण्यास्व ऋण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्णीत्, आर्णीद् आर्णिष्टाम् आर्णिषुः
मध्यमपुरुषः आर्णीः आर्णिष्टम् आर्णिष्ट
उत्तमपुरुषः आर्णिषम् आर्णिष्व आर्णिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्णिष्यत्, आर्णिष्यद् आर्णिष्यताम् आर्णिष्यन्
मध्यमपुरुषः आर्णिष्यः आर्णिष्यतम् आर्णिष्यत
उत्तमपुरुषः आर्णिष्यम् आर्णिष्याव आर्णिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्णुते, ऋणुते अर्ण्वाते, ऋण्वाते अर्ण्वते, ऋण्वते
मध्यमपुरुषः अर्णुषे, ऋणुषे अर्ण्वाथे, ऋण्वाथे अर्णुध्वे, ऋणुध्वे
उत्तमपुरुषः अर्ण्वे, ऋण्वे अर्णुवहे, ऋणुवहे, ऋण्वहे अर्णुमहे, ऋणुमहे, ऋण्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनृणे आनृणाते आनृणिरे
मध्यमपुरुषः आनृणिषे आनृणाथे आनृणिध्वे
उत्तमपुरुषः आनृणे आनृणिवहे आनृणिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्णिता अर्णितारौ अर्णितारः
मध्यमपुरुषः अर्णितासे अर्णितासाथे अर्णिताध्वे
उत्तमपुरुषः अर्णिताहे अर्णितास्वहे अर्णितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्णिष्यते अर्णिष्येते अर्णिष्यन्ते
मध्यमपुरुषः अर्णिष्यसे अर्णिष्येथे अर्णिष्यध्वे
उत्तमपुरुषः अर्णिष्ये अर्णिष्यावहे अर्णिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्णुताम्, ऋणुताम् अर्ण्वाताम्, ऋण्वाताम् अर्ण्वताम्, ऋण्वताम्
मध्यमपुरुषः अर्णुष्व, ऋणुष्व अर्ण्वाथाम्, ऋण्वाथाम् अर्णुध्वम्, ऋणुध्वम्
उत्तमपुरुषः अर्णवै, ऋणवै अर्णवावहै, ऋणवावहै अर्णवामहै, ऋणवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्णुत आर्ण्वाताम् आर्ण्वत
मध्यमपुरुषः आर्णुथाः आर्ण्वाथाम् आर्णुध्वम्
उत्तमपुरुषः आर्ण्वि आर्णुवहि, आर्ण्वहि आर्णुमहि, आर्ण्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्ण्वीत, ऋण्वीत अर्ण्वीयाताम्, ऋण्वीयाताम् अर्ण्वीरन्, ऋण्वीरन्
मध्यमपुरुषः अर्ण्वीथाः, ऋण्वीथाः अर्ण्वीयाथाम्, ऋण्वीयाथाम् अर्ण्वीध्वम्, ऋण्वीध्वम्
उत्तमपुरुषः अर्ण्वीय, ऋण्वीय अर्ण्वीवहि, ऋण्वीवहि अर्ण्वीमहि, ऋण्वीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्णिषीष्ट अर्णिषीयास्ताम् अर्णिषीरन्
मध्यमपुरुषः अर्णिषीष्ठाः अर्णिषीयास्थाम् अर्णिषीध्वम्
उत्तमपुरुषः अर्णिषीय अर्णिषीवहि अर्णिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्णिष्ट, आर्त आर्णिषाताम् आर्णिषत
मध्यमपुरुषः आर्णिष्ठाः, आर्थाः आर्णिषाथाम् आर्णिध्वम्
उत्तमपुरुषः आर्णिषि आर्णिष्वहि आर्णिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्णिष्यत आर्णिष्येताम् आर्णिष्यन्त
मध्यमपुरुषः आर्णिष्यथाः आर्णिष्येथाम् आर्णिष्यध्वम्
उत्तमपुरुषः आर्णिष्ये आर्णिष्यावहि आर्णिष्यामहि