संस्कृत धातुरूप - ऋम्फ् (Samskrit Dhaturoop - RRimph)

ऋम्फ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋम्फति ऋम्फतः ऋम्फन्ति
मध्यमपुरुषः ऋम्फसि ऋम्फथः ऋम्फथ
उत्तमपुरुषः ऋम्फामि ऋम्फावः ऋम्फामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋम्फाञ्चकार, ऋम्फामास, ऋम्फाम्बभूव ऋम्फाञ्चक्रतुः, ऋम्फामासतुः, ऋम्फाम्बभूवतुः ऋम्फाञ्चक्रुः, ऋम्फामासुः, ऋम्फाम्बभूवुः
मध्यमपुरुषः ऋम्फाञ्चकर्थ, ऋम्फामासिथ, ऋम्फाम्बभूविथ ऋम्फाञ्चक्रथुः, ऋम्फामासथुः, ऋम्फाम्बभूवथुः ऋम्फाञ्चक्र, ऋम्फामास, ऋम्फाम्बभूव
उत्तमपुरुषः ऋम्फाञ्चकर, ऋम्फाञ्चकार, ऋम्फामास, ऋम्फाम्बभूव ऋम्फाञ्चकृव, ऋम्फामासिव, ऋम्फाम्बभूविव ऋम्फाञ्चकृम, ऋम्फामासिम, ऋम्फाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋम्फिता ऋम्फितारौ ऋम्फितारः
मध्यमपुरुषः ऋम्फितासि ऋम्फितास्थः ऋम्फितास्थ
उत्तमपुरुषः ऋम्फितास्मि ऋम्फितास्वः ऋम्फितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋम्फिष्यति ऋम्फिष्यतः ऋम्फिष्यन्ति
मध्यमपुरुषः ऋम्फिष्यसि ऋम्फिष्यथः ऋम्फिष्यथ
उत्तमपुरुषः ऋम्फिष्यामि ऋम्फिष्यावः ऋम्फिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋम्फतात्, ऋम्फताद्, ऋम्फतु ऋम्फताम् ऋम्फन्तु
मध्यमपुरुषः ऋम्फ, ऋम्फतात्, ऋम्फताद् ऋम्फतम् ऋम्फत
उत्तमपुरुषः ऋम्फाणि ऋम्फाव ऋम्फाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्म्फत्, आर्म्फद् आर्म्फताम् आर्म्फन्
मध्यमपुरुषः आर्म्फः आर्म्फतम् आर्म्फत
उत्तमपुरुषः आर्म्फम् आर्म्फाव आर्म्फाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋम्फेत्, ऋम्फेद् ऋम्फेताम् ऋम्फेयुः
मध्यमपुरुषः ऋम्फेः ऋम्फेतम् ऋम्फेत
उत्तमपुरुषः ऋम्फेयम् ऋम्फेव ऋम्फेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋफ्यात्, ऋफ्याद् ऋफ्यास्ताम् ऋफ्यासुः
मध्यमपुरुषः ऋफ्याः ऋफ्यास्तम् ऋफ्यास्त
उत्तमपुरुषः ऋफ्यासम् ऋफ्यास्व ऋफ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्म्फीत्, आर्म्फीद् आर्म्फिष्टाम् आर्म्फिषुः
मध्यमपुरुषः आर्म्फीः आर्म्फिष्टम् आर्म्फिष्ट
उत्तमपुरुषः आर्म्फिषम् आर्म्फिष्व आर्म्फिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्म्फिष्यत्, आर्म्फिष्यद् आर्म्फिष्यताम् आर्म्फिष्यन्
मध्यमपुरुषः आर्म्फिष्यः आर्म्फिष्यतम् आर्म्फिष्यत
उत्तमपुरुषः आर्म्फिष्यम् आर्म्फिष्याव आर्म्फिष्याम