संस्कृत धातुरूप - ऋह् (Samskrit Dhaturoop - RRih)

ऋह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋहति ऋहतः ऋहन्ति
मध्यमपुरुषः ऋहसि ऋहथः ऋहथ
उत्तमपुरुषः ऋहामि ऋहावः ऋहामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनर्ह आनृहतुः आनृहुः
मध्यमपुरुषः आनर्हिथ आनृहथुः आनृह
उत्तमपुरुषः आनर्ह आनृहिव आनृहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्हिता अर्हितारौ अर्हितारः
मध्यमपुरुषः अर्हितासि अर्हितास्थः अर्हितास्थ
उत्तमपुरुषः अर्हितास्मि अर्हितास्वः अर्हितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्हिष्यति अर्हिष्यतः अर्हिष्यन्ति
मध्यमपुरुषः अर्हिष्यसि अर्हिष्यथः अर्हिष्यथ
उत्तमपुरुषः अर्हिष्यामि अर्हिष्यावः अर्हिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋहतात्, ऋहताद्, ऋहतु ऋहताम् ऋहन्तु
मध्यमपुरुषः ऋह, ऋहतात्, ऋहताद् ऋहतम् ऋहत
उत्तमपुरुषः ऋहाणि ऋहाव ऋहाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्हत्, आर्हद् आर्हताम् आर्हन्
मध्यमपुरुषः आर्हः आर्हतम् आर्हत
उत्तमपुरुषः आर्हम् आर्हाव आर्हाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋहेत्, ऋहेद् ऋहेताम् ऋहेयुः
मध्यमपुरुषः ऋहेः ऋहेतम् ऋहेत
उत्तमपुरुषः ऋहेयम् ऋहेव ऋहेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋह्यात्, ऋह्याद् ऋह्यास्ताम् ऋह्यासुः
मध्यमपुरुषः ऋह्याः ऋह्यास्तम् ऋह्यास्त
उत्तमपुरुषः ऋह्यासम् ऋह्यास्व ऋह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्हीत्, आर्हीद् आर्हिष्टाम् आर्हिषुः
मध्यमपुरुषः आर्हीः आर्हिष्टम् आर्हिष्ट
उत्तमपुरुषः आर्हिषम् आर्हिष्व आर्हिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्हिष्यत्, आर्हिष्यद् आर्हिष्यताम् आर्हिष्यन्
मध्यमपुरुषः आर्हिष्यः आर्हिष्यतम् आर्हिष्यत
उत्तमपुरुषः आर्हिष्यम् आर्हिष्याव आर्हिष्याम