संस्कृत धातुरूप - ऋच्छ् (Samskrit Dhaturoop - RRichCh)

ऋच्छ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋच्छति ऋच्छतः ऋच्छन्ति
मध्यमपुरुषः ऋच्छसि ऋच्छथः ऋच्छथ
उत्तमपुरुषः ऋच्छामि ऋच्छावः ऋच्छामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनर्च्छ, आनर्छ आनर्च्छतुः, आनर्छतुः आनर्च्छुः, आनर्छुः
मध्यमपुरुषः आनर्च्छिथ, आनर्छिथ आनर्च्छथुः, आनर्छथुः आनर्च्छ, आनर्छ
उत्तमपुरुषः आनर्च्छ, आनर्छ आनर्च्छिव, आनर्छिव आनर्च्छिम, आनर्छिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋच्छिता ऋच्छितारौ ऋच्छितारः
मध्यमपुरुषः ऋच्छितासि ऋच्छितास्थः ऋच्छितास्थ
उत्तमपुरुषः ऋच्छितास्मि ऋच्छितास्वः ऋच्छितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋच्छिष्यति ऋच्छिष्यतः ऋच्छिष्यन्ति
मध्यमपुरुषः ऋच्छिष्यसि ऋच्छिष्यथः ऋच्छिष्यथ
उत्तमपुरुषः ऋच्छिष्यामि ऋच्छिष्यावः ऋच्छिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋच्छतात्, ऋच्छताद्, ऋच्छतु ऋच्छताम् ऋच्छन्तु
मध्यमपुरुषः ऋच्छ, ऋच्छतात्, ऋच्छताद् ऋच्छतम् ऋच्छत
उत्तमपुरुषः ऋच्छानि ऋच्छाव ऋच्छाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्च्छत्, आर्च्छद्, आर्छत्, आर्छद् आर्च्छताम्, आर्छताम् आर्च्छन्, आर्छन्
मध्यमपुरुषः आर्च्छः, आर्छः आर्च्छतम्, आर्छतम् आर्च्छत, आर्छत
उत्तमपुरुषः आर्च्छम्, आर्छम् आर्च्छाव, आर्छाव आर्च्छाम, आर्छाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋच्छेत्, ऋच्छेद् ऋच्छेताम् ऋच्छेयुः
मध्यमपुरुषः ऋच्छेः ऋच्छेतम् ऋच्छेत
उत्तमपुरुषः ऋच्छेयम् ऋच्छेव ऋच्छेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋच्छ्यात्, ऋच्छ्याद् ऋच्छ्यास्ताम् ऋच्छ्यासुः
मध्यमपुरुषः ऋच्छ्याः ऋच्छ्यास्तम् ऋच्छ्यास्त
उत्तमपुरुषः ऋच्छ्यासम् ऋच्छ्यास्व ऋच्छ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्च्छीत्, आर्च्छीद्, आर्छीत्, आर्छीद् आर्च्छिष्टाम्, आर्छिष्टाम् आर्च्छिषुः, आर्छिषुः
मध्यमपुरुषः आर्च्छीः, आर्छीः आर्च्छिष्टम्, आर्छिष्टम् आर्च्छिष्ट, आर्छिष्ट
उत्तमपुरुषः आर्च्छिषम्, आर्छिषम् आर्च्छिष्व, आर्छिष्व आर्च्छिष्म, आर्छिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्च्छिष्यत्, आर्च्छिष्यद्, आर्छिष्यत्, आर्छिष्यद् आर्च्छिष्यताम्, आर्छिष्यताम् आर्च्छिष्यन्, आर्छिष्यन्
मध्यमपुरुषः आर्च्छिष्यः, आर्छिष्यः आर्च्छिष्यतम्, आर्छिष्यतम् आर्च्छिष्यत, आर्छिष्यत
उत्तमपुरुषः आर्च्छिष्यम्, आर्छिष्यम् आर्च्छिष्याव, आर्छिष्याव आर्च्छिष्याम, आर्छिष्याम