संस्कृत धातुरूप - रञ्ज् (Samskrit Dhaturoop - ra~nj)

रञ्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रजति रजतः रजन्ति
मध्यमपुरुषः रजसि रजथः रजथ
उत्तमपुरुषः रजामि रजावः रजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररञ्ज ररञ्जतुः ररञ्जुः
मध्यमपुरुषः ररङ्क्थ, ररञ्जिथ ररञ्जथुः ररञ्ज
उत्तमपुरुषः ररञ्ज ररञ्जिव ररञ्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्क्ता रङ्क्तारौ रङ्क्तारः
मध्यमपुरुषः रङ्क्तासि रङ्क्तास्थः रङ्क्तास्थ
उत्तमपुरुषः रङ्क्तास्मि रङ्क्तास्वः रङ्क्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्क्ष्यति रङ्क्ष्यतः रङ्क्ष्यन्ति
मध्यमपुरुषः रङ्क्ष्यसि रङ्क्ष्यथः रङ्क्ष्यथ
उत्तमपुरुषः रङ्क्ष्यामि रङ्क्ष्यावः रङ्क्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रजतात्, रजताद्, रजतु रजताम् रजन्तु
मध्यमपुरुषः रज, रजतात्, रजताद् रजतम् रजत
उत्तमपुरुषः रजानि रजाव रजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरजत्, अरजद् अरजताम् अरजन्
मध्यमपुरुषः अरजः अरजतम् अरजत
उत्तमपुरुषः अरजम् अरजाव अरजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रजेत्, रजेद् रजेताम् रजेयुः
मध्यमपुरुषः रजेः रजेतम् रजेत
उत्तमपुरुषः रजेयम् रजेव रजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रज्यात्, रज्याद् रज्यास्ताम् रज्यासुः
मध्यमपुरुषः रज्याः रज्यास्तम् रज्यास्त
उत्तमपुरुषः रज्यासम् रज्यास्व रज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अराङ्क्षीत्, अराङ्क्षीद् अराङ्क्ताम् अराङ्क्षुः
मध्यमपुरुषः अराङ्क्षीः अराङ्क्तम् अराङ्क्त
उत्तमपुरुषः अराङ्क्षम् अराङ्क्ष्व अराङ्क्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्क्ष्यत्, अरङ्क्ष्यद् अरङ्क्ष्यताम् अरङ्क्ष्यन्
मध्यमपुरुषः अरङ्क्ष्यः अरङ्क्ष्यतम् अरङ्क्ष्यत
उत्तमपुरुषः अरङ्क्ष्यम् अरङ्क्ष्याव अरङ्क्ष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रजते रजेते रजन्ते
मध्यमपुरुषः रजसे रजेथे रजध्वे
उत्तमपुरुषः रजे रजावहे रजामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररञ्जे ररञ्जाते ररञ्जिरे
मध्यमपुरुषः ररञ्जिषे ररञ्जाथे ररञ्जिध्वे
उत्तमपुरुषः ररञ्जे ररञ्जिवहे ररञ्जिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्क्ता रङ्क्तारौ रङ्क्तारः
मध्यमपुरुषः रङ्क्तासे रङ्क्तासाथे रङ्क्ताध्वे
उत्तमपुरुषः रङ्क्ताहे रङ्क्तास्वहे रङ्क्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्क्ष्यते रङ्क्ष्येते रङ्क्ष्यन्ते
मध्यमपुरुषः रङ्क्ष्यसे रङ्क्ष्येथे रङ्क्ष्यध्वे
उत्तमपुरुषः रङ्क्ष्ये रङ्क्ष्यावहे रङ्क्ष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रजताम् रजेताम् रजन्ताम्
मध्यमपुरुषः रजस्व रजेथाम् रजध्वम्
उत्तमपुरुषः रजै रजावहै रजामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरजत अरजेताम् अरजन्त
मध्यमपुरुषः अरजथाः अरजेथाम् अरजध्वम्
उत्तमपुरुषः अरजे अरजावहि अरजामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रजेत रजेयाताम् रजेरन्
मध्यमपुरुषः रजेथाः रजेयाथाम् रजेध्वम्
उत्तमपुरुषः रजेय रजेवहि रजेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्क्षीष्ट रङ्क्षीयास्ताम् रङ्क्षीरन्
मध्यमपुरुषः रङ्क्षीष्ठाः रङ्क्षीयास्थाम् रङ्क्षीध्वम्
उत्तमपुरुषः रङ्क्षीय रङ्क्षीवहि रङ्क्षीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्क्त अरङ्क्षाताम् अरङ्क्षत
मध्यमपुरुषः अरङ्क्थाः अरङ्क्षाथाम् अरङ्ग्ध्वम्
उत्तमपुरुषः अरङ्क्षि अरङ्क्ष्वहि अरङ्क्ष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्क्ष्यत अरङ्क्ष्येताम् अरङ्क्ष्यन्त
मध्यमपुरुषः अरङ्क्ष्यथाः अरङ्क्ष्येथाम् अरङ्क्ष्यध्वम्
उत्तमपुरुषः अरङ्क्ष्ये अरङ्क्ष्यावहि अरङ्क्ष्यामहि