संस्कृत धातुरूप - रन्व् (Samskrit Dhaturoop - ranv)

रन्व्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रण्वति रण्वतः रण्वन्ति
मध्यमपुरुषः रण्वसि रण्वथः रण्वथ
उत्तमपुरुषः रण्वामि रण्वावः रण्वामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररण्व ररण्वतुः ररण्वुः
मध्यमपुरुषः ररण्विथ ररण्वथुः ररण्व
उत्तमपुरुषः ररण्व ररण्विव ररण्विम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रण्विता रण्वितारौ रण्वितारः
मध्यमपुरुषः रण्वितासि रण्वितास्थः रण्वितास्थ
उत्तमपुरुषः रण्वितास्मि रण्वितास्वः रण्वितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रण्विष्यति रण्विष्यतः रण्विष्यन्ति
मध्यमपुरुषः रण्विष्यसि रण्विष्यथः रण्विष्यथ
उत्तमपुरुषः रण्विष्यामि रण्विष्यावः रण्विष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रण्वतात्, रण्वताद्, रण्वतु रण्वताम् रण्वन्तु
मध्यमपुरुषः रण्व, रण्वतात्, रण्वताद् रण्वतम् रण्वत
उत्तमपुरुषः रण्वानि रण्वाव रण्वाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरण्वत्, अरण्वद् अरण्वताम् अरण्वन्
मध्यमपुरुषः अरण्वः अरण्वतम् अरण्वत
उत्तमपुरुषः अरण्वम् अरण्वाव अरण्वाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रण्वेत्, रण्वेद् रण्वेताम् रण्वेयुः
मध्यमपुरुषः रण्वेः रण्वेतम् रण्वेत
उत्तमपुरुषः रण्वेयम् रण्वेव रण्वेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रण्व्यात्, रण्व्याद् रण्व्यास्ताम् रण्व्यासुः
मध्यमपुरुषः रण्व्याः रण्व्यास्तम् रण्व्यास्त
उत्तमपुरुषः रण्व्यासम् रण्व्यास्व रण्व्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरण्वीत्, अरण्वीद् अरण्विष्टाम् अरण्विषुः
मध्यमपुरुषः अरण्वीः अरण्विष्टम् अरण्विष्ट
उत्तमपुरुषः अरण्विषम् अरण्विष्व अरण्विष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरण्विष्यत्, अरण्विष्यद् अरण्विष्यताम् अरण्विष्यन्
मध्यमपुरुषः अरण्विष्यः अरण्विष्यतम् अरण्विष्यत
उत्तमपुरुषः अरण्विष्यम् अरण्विष्याव अरण्विष्याम