संस्कृत धातुरूप - रम् (Samskrit Dhaturoop - ram)

रम्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रमते रमेते रमन्ते
मध्यमपुरुषः रमसे रमेथे रमध्वे
उत्तमपुरुषः रमे रमावहे रमामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रेमे रेमाते रेमिरे
मध्यमपुरुषः रेमिषे रेमाथे रेमिध्वे
उत्तमपुरुषः रेमे रेमिवहे रेमिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रन्ता रन्तारौ रन्तारः
मध्यमपुरुषः रन्तासे रन्तासाथे रन्ताध्वे
उत्तमपुरुषः रन्ताहे रन्तास्वहे रन्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रंस्यते रंस्येते रंस्यन्ते
मध्यमपुरुषः रंस्यसे रंस्येथे रंस्यध्वे
उत्तमपुरुषः रंस्ये रंस्यावहे रंस्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रमताम् रमेताम् रमन्ताम्
मध्यमपुरुषः रमस्व रमेथाम् रमध्वम्
उत्तमपुरुषः रमै रमावहै रमामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरमत अरमेताम् अरमन्त
मध्यमपुरुषः अरमथाः अरमेथाम् अरमध्वम्
उत्तमपुरुषः अरमे अरमावहि अरमामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रमेत रमेयाताम् रमेरन्
मध्यमपुरुषः रमेथाः रमेयाथाम् रमेध्वम्
उत्तमपुरुषः रमेय रमेवहि रमेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रंसीष्ट रंसीयास्ताम् रंसीरन्
मध्यमपुरुषः रंसीष्ठाः रंसीयास्थाम् रंसीध्वम्
उत्तमपुरुषः रंसीय रंसीवहि रंसीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरंस्त अरंसाताम् अरंसत
मध्यमपुरुषः अरंस्थाः अरंसाथाम् अरन्ध्वम्
उत्तमपुरुषः अरंसि अरंस्वहि अरंस्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरंस्यत अरंस्येताम् अरंस्यन्त
मध्यमपुरुषः अरंस्यथाः अरंस्येथाम् अरंस्यध्वम्
उत्तमपुरुषः अरंस्ये अरंस्यावहि अरंस्यामहि