#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - रघ् (Samskrit Dhaturoop - ragh)

रघ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयति राघयतः राघयन्ति
मध्यमपुरुषः राघयसि राघयथः राघयथ
उत्तमपुरुषः राघयामि राघयावः राघयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयाञ्चकार, राघयामास, राघयाम्बभूव राघयाञ्चक्रतुः, राघयामासतुः, राघयाम्बभूवतुः राघयाञ्चक्रुः, राघयामासुः, राघयाम्बभूवुः
मध्यमपुरुषः राघयाञ्चकर्थ, राघयामासिथ, राघयाम्बभूविथ राघयाञ्चक्रथुः, राघयामासथुः, राघयाम्बभूवथुः राघयाञ्चक्र, राघयामास, राघयाम्बभूव
उत्तमपुरुषः राघयाञ्चकर, राघयाञ्चकार, राघयामास, राघयाम्बभूव राघयाञ्चकृव, राघयामासिव, राघयाम्बभूविव राघयाञ्चकृम, राघयामासिम, राघयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयिता राघयितारौ राघयितारः
मध्यमपुरुषः राघयितासि राघयितास्थः राघयितास्थ
उत्तमपुरुषः राघयितास्मि राघयितास्वः राघयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयिष्यति राघयिष्यतः राघयिष्यन्ति
मध्यमपुरुषः राघयिष्यसि राघयिष्यथः राघयिष्यथ
उत्तमपुरुषः राघयिष्यामि राघयिष्यावः राघयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयतात्, राघयताद्, राघयतु राघयताम् राघयन्तु
मध्यमपुरुषः राघय, राघयतात्, राघयताद् राघयतम् राघयत
उत्तमपुरुषः राघयाणि राघयाव राघयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अराघयत्, अराघयद् अराघयताम् अराघयन्
मध्यमपुरुषः अराघयः अराघयतम् अराघयत
उत्तमपुरुषः अराघयम् अराघयाव अराघयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयेत्, राघयेद् राघयेताम् राघयेयुः
मध्यमपुरुषः राघयेः राघयेतम् राघयेत
उत्तमपुरुषः राघयेयम् राघयेव राघयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघ्यात्, राघ्याद् राघ्यास्ताम् राघ्यासुः
मध्यमपुरुषः राघ्याः राघ्यास्तम् राघ्यास्त
उत्तमपुरुषः राघ्यासम् राघ्यास्व राघ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरीरघत्, अरीरघद् अरीरघताम् अरीरघन्
मध्यमपुरुषः अरीरघः अरीरघतम् अरीरघत
उत्तमपुरुषः अरीरघम् अरीरघाव अरीरघाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अराघयिष्यत्, अराघयिष्यद् अराघयिष्यताम् अराघयिष्यन्
मध्यमपुरुषः अराघयिष्यः अराघयिष्यतम् अराघयिष्यत
उत्तमपुरुषः अराघयिष्यम् अराघयिष्याव अराघयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयते राघयेते राघयन्ते
मध्यमपुरुषः राघयसे राघयेथे राघयध्वे
उत्तमपुरुषः राघये राघयावहे राघयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयाञ्चक्रे, राघयामास, राघयाम्बभूव राघयाञ्चक्राते, राघयामासतुः, राघयाम्बभूवतुः राघयाञ्चक्रिरे, राघयामासुः, राघयाम्बभूवुः
मध्यमपुरुषः राघयाञ्चकृषे, राघयामासिथ, राघयाम्बभूविथ राघयाञ्चक्राथे, राघयामासथुः, राघयाम्बभूवथुः राघयाञ्चकृढ्वे, राघयामास, राघयाम्बभूव
उत्तमपुरुषः राघयाञ्चक्रे, राघयामास, राघयाम्बभूव राघयाञ्चकृवहे, राघयामासिव, राघयाम्बभूविव राघयाञ्चकृमहे, राघयामासिम, राघयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयिता राघयितारौ राघयितारः
मध्यमपुरुषः राघयितासे राघयितासाथे राघयिताध्वे
उत्तमपुरुषः राघयिताहे राघयितास्वहे राघयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयिष्यते राघयिष्येते राघयिष्यन्ते
मध्यमपुरुषः राघयिष्यसे राघयिष्येथे राघयिष्यध्वे
उत्तमपुरुषः राघयिष्ये राघयिष्यावहे राघयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयताम् राघयेताम् राघयन्ताम्
मध्यमपुरुषः राघयस्व राघयेथाम् राघयध्वम्
उत्तमपुरुषः राघयै राघयावहै राघयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अराघयत अराघयेताम् अराघयन्त
मध्यमपुरुषः अराघयथाः अराघयेथाम् अराघयध्वम्
उत्तमपुरुषः अराघये अराघयावहि अराघयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयेत राघयेयाताम् राघयेरन्
मध्यमपुरुषः राघयेथाः राघयेयाथाम् राघयेध्वम्
उत्तमपुरुषः राघयेय राघयेवहि राघयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः राघयिषीष्ट राघयिषीयास्ताम् राघयिषीरन्
मध्यमपुरुषः राघयिषीष्ठाः राघयिषीयास्थाम् राघयिषीढ्वम्, राघयिषीध्वम्
उत्तमपुरुषः राघयिषीय राघयिषीवहि राघयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरीरघत अरीरघेताम् अरीरघन्त
मध्यमपुरुषः अरीरघथाः अरीरघेथाम् अरीरघध्वम्
उत्तमपुरुषः अरीरघे अरीरघावहि अरीरघामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अराघयिष्यत अराघयिष्येताम् अराघयिष्यन्त
मध्यमपुरुषः अराघयिष्यथाः अराघयिष्येथाम् अराघयिष्यध्वम्
उत्तमपुरुषः अराघयिष्ये अराघयिष्यावहि अराघयिष्यामहि