संस्कृत धातुरूप - प्युस् (Samskrit Dhaturoop - pyus)
प्युस्
लट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | प्युस्यति | प्युस्यतः | प्युस्यन्ति |
मध्यमपुरुषः | प्युस्यसि | प्युस्यथः | प्युस्यथ |
उत्तमपुरुषः | प्युस्यामि | प्युस्यावः | प्युस्यामः |
लिट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | पुप्योस | पुप्युसतुः | पुप्युसुः |
मध्यमपुरुषः | पुप्योसिथ | पुप्युसथुः | पुप्युस |
उत्तमपुरुषः | पुप्योस | पुप्युसिव | पुप्युसिम |
लुट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | प्योसिता | प्योसितारौ | प्योसितारः |
मध्यमपुरुषः | प्योसितासि | प्योसितास्थः | प्योसितास्थ |
उत्तमपुरुषः | प्योसितास्मि | प्योसितास्वः | प्योसितास्मः |
लृट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | प्योसिष्यति | प्योसिष्यतः | प्योसिष्यन्ति |
मध्यमपुरुषः | प्योसिष्यसि | प्योसिष्यथः | प्योसिष्यथ |
उत्तमपुरुषः | प्योसिष्यामि | प्योसिष्यावः | प्योसिष्यामः |
लोट्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | प्युस्यतात्, प्युस्यताद्, प्युस्यतु | प्युस्यताम् | प्युस्यन्तु |
मध्यमपुरुषः | प्युस्य, प्युस्यतात्, प्युस्यताद् | प्युस्यतम् | प्युस्यत |
उत्तमपुरुषः | प्युस्यानि | प्युस्याव | प्युस्याम |
लङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अप्युस्यत्, अप्युस्यद् | अप्युस्यताम् | अप्युस्यन् |
मध्यमपुरुषः | अप्युस्यः | अप्युस्यतम् | अप्युस्यत |
उत्तमपुरुषः | अप्युस्यम् | अप्युस्याव | अप्युस्याम |
विधिलिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | प्युस्येत्, प्युस्येद् | प्युस्येताम् | प्युस्येयुः |
मध्यमपुरुषः | प्युस्येः | प्युस्येतम् | प्युस्येत |
उत्तमपुरुषः | प्युस्येयम् | प्युस्येव | प्युस्येम |
आशीर्लिङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | प्युस्यात्, प्युस्याद् | प्युस्यास्ताम् | प्युस्यासुः |
मध्यमपुरुषः | प्युस्याः | प्युस्यास्तम् | प्युस्यास्त |
उत्तमपुरुषः | प्युस्यासम् | प्युस्यास्व | प्युस्यास्म |
लुङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अप्युसत्, अप्युसद् | अप्युसताम् | अप्युसन् |
मध्यमपुरुषः | अप्युसः | अप्युसतम् | अप्युसत |
उत्तमपुरुषः | अप्युसम् | अप्युसाव | अप्युसाम |
लृङ्लकारः (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अप्योसिष्यत्, अप्योसिष्यद् | अप्योसिष्यताम् | अप्योसिष्यन् |
मध्यमपुरुषः | अप्योसिष्यः | अप्योसिष्यतम् | अप्योसिष्यत |
उत्तमपुरुषः | अप्योसिष्यम् | अप्योसिष्याव | अप्योसिष्याम |