संस्कृत धातुरूप - पृष् (Samskrit Dhaturoop - pRRiSh)

पृष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्षति पर्षतः पर्षन्ति
मध्यमपुरुषः पर्षसि पर्षथः पर्षथ
उत्तमपुरुषः पर्षामि पर्षावः पर्षामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपर्ष पपृषतुः पपृषुः
मध्यमपुरुषः पपर्षिथ पपृषथुः पपृष
उत्तमपुरुषः पपर्ष पपृषिव पपृषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्षिता पर्षितारौ पर्षितारः
मध्यमपुरुषः पर्षितासि पर्षितास्थः पर्षितास्थ
उत्तमपुरुषः पर्षितास्मि पर्षितास्वः पर्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्षिष्यति पर्षिष्यतः पर्षिष्यन्ति
मध्यमपुरुषः पर्षिष्यसि पर्षिष्यथः पर्षिष्यथ
उत्तमपुरुषः पर्षिष्यामि पर्षिष्यावः पर्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्षतात्, पर्षताद्, पर्षतु पर्षताम् पर्षन्तु
मध्यमपुरुषः पर्ष, पर्षतात्, पर्षताद् पर्षतम् पर्षत
उत्तमपुरुषः पर्षाणि पर्षाव पर्षाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्षत्, अपर्षद् अपर्षताम् अपर्षन्
मध्यमपुरुषः अपर्षः अपर्षतम् अपर्षत
उत्तमपुरुषः अपर्षम् अपर्षाव अपर्षाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्षेत्, पर्षेद् पर्षेताम् पर्षेयुः
मध्यमपुरुषः पर्षेः पर्षेतम् पर्षेत
उत्तमपुरुषः पर्षेयम् पर्षेव पर्षेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पृष्यात्, पृष्याद् पृष्यास्ताम् पृष्यासुः
मध्यमपुरुषः पृष्याः पृष्यास्तम् पृष्यास्त
उत्तमपुरुषः पृष्यासम् पृष्यास्व पृष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्षीत्, अपर्षीद् अपर्षिष्टाम् अपर्षिषुः
मध्यमपुरुषः अपर्षीः अपर्षिष्टम् अपर्षिष्ट
उत्तमपुरुषः अपर्षिषम् अपर्षिष्व अपर्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्षिष्यत्, अपर्षिष्यद् अपर्षिष्यताम् अपर्षिष्यन्
मध्यमपुरुषः अपर्षिष्यः अपर्षिष्यतम् अपर्षिष्यत
उत्तमपुरुषः अपर्षिष्यम् अपर्षिष्याव अपर्षिष्याम