संस्कृत धातुरूप - पृण् (Samskrit Dhaturoop - pRRiN)

पृण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पृणति पृणतः पृणन्ति
मध्यमपुरुषः पृणसि पृणथः पृणथ
उत्तमपुरुषः पृणामि पृणावः पृणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपर्ण पपृणतुः पपृणुः
मध्यमपुरुषः पपर्णिथ पपृणथुः पपृण
उत्तमपुरुषः पपर्ण पपृणिव पपृणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णिता पर्णितारौ पर्णितारः
मध्यमपुरुषः पर्णितासि पर्णितास्थः पर्णितास्थ
उत्तमपुरुषः पर्णितास्मि पर्णितास्वः पर्णितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्णिष्यति पर्णिष्यतः पर्णिष्यन्ति
मध्यमपुरुषः पर्णिष्यसि पर्णिष्यथः पर्णिष्यथ
उत्तमपुरुषः पर्णिष्यामि पर्णिष्यावः पर्णिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पृणतात्, पृणताद्, पृणतु पृणताम् पृणन्तु
मध्यमपुरुषः पृण, पृणतात्, पृणताद् पृणतम् पृणत
उत्तमपुरुषः पृणानि पृणाव पृणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपृणत्, अपृणद् अपृणताम् अपृणन्
मध्यमपुरुषः अपृणः अपृणतम् अपृणत
उत्तमपुरुषः अपृणम् अपृणाव अपृणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पृणेत्, पृणेद् पृणेताम् पृणेयुः
मध्यमपुरुषः पृणेः पृणेतम् पृणेत
उत्तमपुरुषः पृणेयम् पृणेव पृणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पृण्यात्, पृण्याद् पृण्यास्ताम् पृण्यासुः
मध्यमपुरुषः पृण्याः पृण्यास्तम् पृण्यास्त
उत्तमपुरुषः पृण्यासम् पृण्यास्व पृण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्णीत्, अपर्णीद् अपर्णिष्टाम् अपर्णिषुः
मध्यमपुरुषः अपर्णीः अपर्णिष्टम् अपर्णिष्ट
उत्तमपुरुषः अपर्णिषम् अपर्णिष्व अपर्णिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्णिष्यत्, अपर्णिष्यद् अपर्णिष्यताम् अपर्णिष्यन्
मध्यमपुरुषः अपर्णिष्यः अपर्णिष्यतम् अपर्णिष्यत
उत्तमपुरुषः अपर्णिष्यम् अपर्णिष्याव अपर्णिष्याम