संस्कृत धातुरूप - फण् (Samskrit Dhaturoop - phaN)

फण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फणति फणतः फणन्ति
मध्यमपुरुषः फणसि फणथः फणथ
उत्तमपुरुषः फणामि फणावः फणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पफाण पफणतुः, फेणतुः पफणुः, फेणुः
मध्यमपुरुषः पफणिथ, फेणिथ पफणथुः, फेणथुः पफण, फेण
उत्तमपुरुषः पफण, पफाण पफणिव, फेणिव पफणिम, फेणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फणिता फणितारौ फणितारः
मध्यमपुरुषः फणितासि फणितास्थः फणितास्थ
उत्तमपुरुषः फणितास्मि फणितास्वः फणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फणिष्यति फणिष्यतः फणिष्यन्ति
मध्यमपुरुषः फणिष्यसि फणिष्यथः फणिष्यथ
उत्तमपुरुषः फणिष्यामि फणिष्यावः फणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फणतात्, फणताद्, फणतु फणताम् फणन्तु
मध्यमपुरुषः फण, फणतात्, फणताद् फणतम् फणत
उत्तमपुरुषः फणानि फणाव फणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अफणत्, अफणद् अफणताम् अफणन्
मध्यमपुरुषः अफणः अफणतम् अफणत
उत्तमपुरुषः अफणम् अफणाव अफणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फणेत्, फणेद् फणेताम् फणेयुः
मध्यमपुरुषः फणेः फणेतम् फणेत
उत्तमपुरुषः फणेयम् फणेव फणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः फण्यात्, फण्याद् फण्यास्ताम् फण्यासुः
मध्यमपुरुषः फण्याः फण्यास्तम् फण्यास्त
उत्तमपुरुषः फण्यासम् फण्यास्व फण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अफणीत्, अफणीद्, अफाणीत्, अफाणीद् अफणिष्टाम्, अफाणिष्टाम् अफणिषुः, अफाणिषुः
मध्यमपुरुषः अफणीः, अफाणीः अफणिष्टम्, अफाणिष्टम् अफणिष्ट, अफाणिष्ट
उत्तमपुरुषः अफणिषम्, अफाणिषम् अफणिष्व, अफाणिष्व अफणिष्म, अफाणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अफणिष्यत्, अफणिष्यद् अफणिष्यताम् अफणिष्यन्
मध्यमपुरुषः अफणिष्यः अफणिष्यतम् अफणिष्यत
उत्तमपुरुषः अफणिष्यम् अफणिष्याव अफणिष्याम