संस्कृत धातुरूप - पेस् (Samskrit Dhaturoop - pes)

पेस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेसति पेसतः पेसन्ति
मध्यमपुरुषः पेससि पेसथः पेसथ
उत्तमपुरुषः पेसामि पेसावः पेसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिपेस पिपेसतुः पिपेसुः
मध्यमपुरुषः पिपेसिथ पिपेसथुः पिपेस
उत्तमपुरुषः पिपेस पिपेसिव पिपेसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेसिता पेसितारौ पेसितारः
मध्यमपुरुषः पेसितासि पेसितास्थः पेसितास्थ
उत्तमपुरुषः पेसितास्मि पेसितास्वः पेसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेसिष्यति पेसिष्यतः पेसिष्यन्ति
मध्यमपुरुषः पेसिष्यसि पेसिष्यथः पेसिष्यथ
उत्तमपुरुषः पेसिष्यामि पेसिष्यावः पेसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेसतात्, पेसताद्, पेसतु पेसताम् पेसन्तु
मध्यमपुरुषः पेस, पेसतात्, पेसताद् पेसतम् पेसत
उत्तमपुरुषः पेसानि पेसाव पेसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेसत्, अपेसद् अपेसताम् अपेसन्
मध्यमपुरुषः अपेसः अपेसतम् अपेसत
उत्तमपुरुषः अपेसम् अपेसाव अपेसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेसेत्, पेसेद् पेसेताम् पेसेयुः
मध्यमपुरुषः पेसेः पेसेतम् पेसेत
उत्तमपुरुषः पेसेयम् पेसेव पेसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेस्यात्, पेस्याद् पेस्यास्ताम् पेस्यासुः
मध्यमपुरुषः पेस्याः पेस्यास्तम् पेस्यास्त
उत्तमपुरुषः पेस्यासम् पेस्यास्व पेस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेसीत्, अपेसीद् अपेसिष्टाम् अपेसिषुः
मध्यमपुरुषः अपेसीः अपेसिष्टम् अपेसिष्ट
उत्तमपुरुषः अपेसिषम् अपेसिष्व अपेसिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेसिष्यत्, अपेसिष्यद् अपेसिष्यताम् अपेसिष्यन्
मध्यमपुरुषः अपेसिष्यः अपेसिष्यतम् अपेसिष्यत
उत्तमपुरुषः अपेसिष्यम् अपेसिष्याव अपेसिष्याम