संस्कृत धातुरूप - पर्व् (Samskrit Dhaturoop - parv)

पर्व्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्वति पर्वतः पर्वन्ति
मध्यमपुरुषः पर्वसि पर्वथः पर्वथ
उत्तमपुरुषः पर्वामि पर्वावः पर्वामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपर्व पपर्वतुः पपर्वुः
मध्यमपुरुषः पपर्विथ पपर्वथुः पपर्व
उत्तमपुरुषः पपर्व पपर्विव पपर्विम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्विता पर्वितारौ पर्वितारः
मध्यमपुरुषः पर्वितासि पर्वितास्थः पर्वितास्थ
उत्तमपुरुषः पर्वितास्मि पर्वितास्वः पर्वितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्विष्यति पर्विष्यतः पर्विष्यन्ति
मध्यमपुरुषः पर्विष्यसि पर्विष्यथः पर्विष्यथ
उत्तमपुरुषः पर्विष्यामि पर्विष्यावः पर्विष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्वतात्, पर्वताद्, पर्वतु पर्वताम् पर्वन्तु
मध्यमपुरुषः पर्व, पर्वतात्, पर्वताद् पर्वतम् पर्वत
उत्तमपुरुषः पर्वाणि पर्वाव पर्वाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्वत्, अपर्वद् अपर्वताम् अपर्वन्
मध्यमपुरुषः अपर्वः अपर्वतम् अपर्वत
उत्तमपुरुषः अपर्वम् अपर्वाव अपर्वाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्वेत्, पर्वेद् पर्वेताम् पर्वेयुः
मध्यमपुरुषः पर्वेः पर्वेतम् पर्वेत
उत्तमपुरुषः पर्वेयम् पर्वेव पर्वेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्व्यात्, पर्व्याद् पर्व्यास्ताम् पर्व्यासुः
मध्यमपुरुषः पर्व्याः पर्व्यास्तम् पर्व्यास्त
उत्तमपुरुषः पर्व्यासम् पर्व्यास्व पर्व्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्वीत्, अपर्वीद् अपर्विष्टाम् अपर्विषुः
मध्यमपुरुषः अपर्वीः अपर्विष्टम् अपर्विष्ट
उत्तमपुरुषः अपर्विषम् अपर्विष्व अपर्विष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपर्विष्यत्, अपर्विष्यद् अपर्विष्यताम् अपर्विष्यन्
मध्यमपुरुषः अपर्विष्यः अपर्विष्यतम् अपर्विष्यत
उत्तमपुरुषः अपर्विष्यम् अपर्विष्याव अपर्विष्याम