संस्कृत धातुरूप - पण् (Samskrit Dhaturoop - paN)

पण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणायति पणायतः पणायन्ति
मध्यमपुरुषः पणायसि पणायथः पणायथ
उत्तमपुरुषः पणायामि पणायावः पणायामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणायाञ्चकार, पणायामास, पणायाम्बभूव पणायाञ्चक्रतुः, पणायामासतुः, पणायाम्बभूवतुः पणायाञ्चक्रुः, पणायामासुः, पणायाम्बभूवुः
मध्यमपुरुषः पणायाञ्चकर्थ, पणायामासिथ, पणायाम्बभूविथ पणायाञ्चक्रथुः, पणायामासथुः, पणायाम्बभूवथुः पणायाञ्चक्र, पणायामास, पणायाम्बभूव
उत्तमपुरुषः पणायाञ्चकर, पणायाञ्चकार, पणायामास, पणायाम्बभूव पणायाञ्चकृव, पणायामासिव, पणायाम्बभूविव पणायाञ्चकृम, पणायामासिम, पणायाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणायिता पणायितारौ पणायितारः
मध्यमपुरुषः पणायितासि पणायितास्थः पणायितास्थ
उत्तमपुरुषः पणायितास्मि पणायितास्वः पणायितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणायिष्यति पणायिष्यतः पणायिष्यन्ति
मध्यमपुरुषः पणायिष्यसि पणायिष्यथः पणायिष्यथ
उत्तमपुरुषः पणायिष्यामि पणायिष्यावः पणायिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणायतात्, पणायताद्, पणायतु पणायताम् पणायन्तु
मध्यमपुरुषः पणाय, पणायतात्, पणायताद् पणायतम् पणायत
उत्तमपुरुषः पणायानि पणायाव पणायाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपणायत्, अपणायद् अपणायताम् अपणायन्
मध्यमपुरुषः अपणायः अपणायतम् अपणायत
उत्तमपुरुषः अपणायम् अपणायाव अपणायाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणायेत्, पणायेद् पणायेताम् पणायेयुः
मध्यमपुरुषः पणायेः पणायेतम् पणायेत
उत्तमपुरुषः पणायेयम् पणायेव पणायेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणाय्यात्, पणाय्याद् पणाय्यास्ताम् पणाय्यासुः
मध्यमपुरुषः पणाय्याः पणाय्यास्तम् पणाय्यास्त
उत्तमपुरुषः पणाय्यासम् पणाय्यास्व पणाय्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपणायीत्, अपणायीद् अपणायिष्टाम् अपणायिषुः
मध्यमपुरुषः अपणायीः अपणायिष्टम् अपणायिष्ट
उत्तमपुरुषः अपणायिषम् अपणायिष्व अपणायिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपणायिष्यत्, अपणायिष्यद् अपणायिष्यताम् अपणायिष्यन्
मध्यमपुरुषः अपणायिष्यः अपणायिष्यतम् अपणायिष्यत
उत्तमपुरुषः अपणायिष्यम् अपणायिष्याव अपणायिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणते पणेते पणन्ते
मध्यमपुरुषः पणसे पणेथे पणध्वे
उत्तमपुरुषः पणे पणावहे पणामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेणे पेणाते पेणिरे
मध्यमपुरुषः पेणिषे पेणाथे पेणिध्वे
उत्तमपुरुषः पेणे पेणिवहे पेणिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणिता पणितारौ पणितारः
मध्यमपुरुषः पणितासे पणितासाथे पणिताध्वे
उत्तमपुरुषः पणिताहे पणितास्वहे पणितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणिष्यते पणिष्येते पणिष्यन्ते
मध्यमपुरुषः पणिष्यसे पणिष्येथे पणिष्यध्वे
उत्तमपुरुषः पणिष्ये पणिष्यावहे पणिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणताम् पणेताम् पणन्ताम्
मध्यमपुरुषः पणस्व पणेथाम् पणध्वम्
उत्तमपुरुषः पणै पणावहै पणामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपणत अपणेताम् अपणन्त
मध्यमपुरुषः अपणथाः अपणेथाम् अपणध्वम्
उत्तमपुरुषः अपणे अपणावहि अपणामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणेत पणेयाताम् पणेरन्
मध्यमपुरुषः पणेथाः पणेयाथाम् पणेध्वम्
उत्तमपुरुषः पणेय पणेवहि पणेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पणिषीष्ट पणिषीयास्ताम् पणिषीरन्
मध्यमपुरुषः पणिषीष्ठाः पणिषीयास्थाम् पणिषीध्वम्
उत्तमपुरुषः पणिषीय पणिषीवहि पणिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपणिष्ट अपणिषाताम् अपणिषत
मध्यमपुरुषः अपणिष्ठाः अपणिषाथाम् अपणिध्वम्
उत्तमपुरुषः अपणिषि अपणिष्वहि अपणिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपणिष्यत अपणिष्येताम् अपणिष्यन्त
मध्यमपुरुषः अपणिष्यथाः अपणिष्येथाम् अपणिष्यध्वम्
उत्तमपुरुषः अपणिष्ये अपणिष्यावहि अपणिष्यामहि