#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पल्पूल (Samskrit Dhaturoop - palpUla)

पल्पूल

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयति पल्पूलयतः पल्पूलयन्ति
मध्यमपुरुषः पल्पूलयसि पल्पूलयथः पल्पूलयथ
उत्तमपुरुषः पल्पूलयामि पल्पूलयावः पल्पूलयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयाञ्चकार, पल्पूलयामास, पल्पूलयाम्बभूव पल्पूलयाञ्चक्रतुः, पल्पूलयामासतुः, पल्पूलयाम्बभूवतुः पल्पूलयाञ्चक्रुः, पल्पूलयामासुः, पल्पूलयाम्बभूवुः
मध्यमपुरुषः पल्पूलयाञ्चकर्थ, पल्पूलयामासिथ, पल्पूलयाम्बभूविथ पल्पूलयाञ्चक्रथुः, पल्पूलयामासथुः, पल्पूलयाम्बभूवथुः पल्पूलयाञ्चक्र, पल्पूलयामास, पल्पूलयाम्बभूव
उत्तमपुरुषः पल्पूलयाञ्चकर, पल्पूलयाञ्चकार, पल्पूलयामास, पल्पूलयाम्बभूव पल्पूलयाञ्चकृव, पल्पूलयामासिव, पल्पूलयाम्बभूविव पल्पूलयाञ्चकृम, पल्पूलयामासिम, पल्पूलयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयिता पल्पूलयितारौ पल्पूलयितारः
मध्यमपुरुषः पल्पूलयितासि पल्पूलयितास्थः पल्पूलयितास्थ
उत्तमपुरुषः पल्पूलयितास्मि पल्पूलयितास्वः पल्पूलयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयिष्यति पल्पूलयिष्यतः पल्पूलयिष्यन्ति
मध्यमपुरुषः पल्पूलयिष्यसि पल्पूलयिष्यथः पल्पूलयिष्यथ
उत्तमपुरुषः पल्पूलयिष्यामि पल्पूलयिष्यावः पल्पूलयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयतात्, पल्पूलयताद्, पल्पूलयतु पल्पूलयताम् पल्पूलयन्तु
मध्यमपुरुषः पल्पूलय, पल्पूलयतात्, पल्पूलयताद् पल्पूलयतम् पल्पूलयत
उत्तमपुरुषः पल्पूलयानि पल्पूलयाव पल्पूलयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपल्पूलयत्, अपल्पूलयद् अपल्पूलयताम् अपल्पूलयन्
मध्यमपुरुषः अपल्पूलयः अपल्पूलयतम् अपल्पूलयत
उत्तमपुरुषः अपल्पूलयम् अपल्पूलयाव अपल्पूलयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयेत्, पल्पूलयेद् पल्पूलयेताम् पल्पूलयेयुः
मध्यमपुरुषः पल्पूलयेः पल्पूलयेतम् पल्पूलयेत
उत्तमपुरुषः पल्पूलयेयम् पल्पूलयेव पल्पूलयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूल्यात्, पल्पूल्याद् पल्पूल्यास्ताम् पल्पूल्यासुः
मध्यमपुरुषः पल्पूल्याः पल्पूल्यास्तम् पल्पूल्यास्त
उत्तमपुरुषः पल्पूल्यासम् पल्पूल्यास्व पल्पूल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपल्पूलत्, अपपल्पूलद् अपपल्पूलताम् अपपल्पूलन्
मध्यमपुरुषः अपपल्पूलः अपपल्पूलतम् अपपल्पूलत
उत्तमपुरुषः अपपल्पूलम् अपपल्पूलाव अपपल्पूलाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपल्पूलयिष्यत्, अपल्पूलयिष्यद् अपल्पूलयिष्यताम् अपल्पूलयिष्यन्
मध्यमपुरुषः अपल्पूलयिष्यः अपल्पूलयिष्यतम् अपल्पूलयिष्यत
उत्तमपुरुषः अपल्पूलयिष्यम् अपल्पूलयिष्याव अपल्पूलयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयते पल्पूलयेते पल्पूलयन्ते
मध्यमपुरुषः पल्पूलयसे पल्पूलयेथे पल्पूलयध्वे
उत्तमपुरुषः पल्पूलये पल्पूलयावहे पल्पूलयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयाञ्चक्रे, पल्पूलयामास, पल्पूलयाम्बभूव पल्पूलयाञ्चक्राते, पल्पूलयामासतुः, पल्पूलयाम्बभूवतुः पल्पूलयाञ्चक्रिरे, पल्पूलयामासुः, पल्पूलयाम्बभूवुः
मध्यमपुरुषः पल्पूलयाञ्चकृषे, पल्पूलयामासिथ, पल्पूलयाम्बभूविथ पल्पूलयाञ्चक्राथे, पल्पूलयामासथुः, पल्पूलयाम्बभूवथुः पल्पूलयाञ्चकृढ्वे, पल्पूलयामास, पल्पूलयाम्बभूव
उत्तमपुरुषः पल्पूलयाञ्चक्रे, पल्पूलयामास, पल्पूलयाम्बभूव पल्पूलयाञ्चकृवहे, पल्पूलयामासिव, पल्पूलयाम्बभूविव पल्पूलयाञ्चकृमहे, पल्पूलयामासिम, पल्पूलयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयिता पल्पूलयितारौ पल्पूलयितारः
मध्यमपुरुषः पल्पूलयितासे पल्पूलयितासाथे पल्पूलयिताध्वे
उत्तमपुरुषः पल्पूलयिताहे पल्पूलयितास्वहे पल्पूलयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयिष्यते पल्पूलयिष्येते पल्पूलयिष्यन्ते
मध्यमपुरुषः पल्पूलयिष्यसे पल्पूलयिष्येथे पल्पूलयिष्यध्वे
उत्तमपुरुषः पल्पूलयिष्ये पल्पूलयिष्यावहे पल्पूलयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयताम् पल्पूलयेताम् पल्पूलयन्ताम्
मध्यमपुरुषः पल्पूलयस्व पल्पूलयेथाम् पल्पूलयध्वम्
उत्तमपुरुषः पल्पूलयै पल्पूलयावहै पल्पूलयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपल्पूलयत अपल्पूलयेताम् अपल्पूलयन्त
मध्यमपुरुषः अपल्पूलयथाः अपल्पूलयेथाम् अपल्पूलयध्वम्
उत्तमपुरुषः अपल्पूलये अपल्पूलयावहि अपल्पूलयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयेत पल्पूलयेयाताम् पल्पूलयेरन्
मध्यमपुरुषः पल्पूलयेथाः पल्पूलयेयाथाम् पल्पूलयेध्वम्
उत्तमपुरुषः पल्पूलयेय पल्पूलयेवहि पल्पूलयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्पूलयिषीष्ट पल्पूलयिषीयास्ताम् पल्पूलयिषीरन्
मध्यमपुरुषः पल्पूलयिषीष्ठाः पल्पूलयिषीयास्थाम् पल्पूलयिषीढ्वम्, पल्पूलयिषीध्वम्
उत्तमपुरुषः पल्पूलयिषीय पल्पूलयिषीवहि पल्पूलयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपल्पूलत अपपल्पूलेताम् अपपल्पूलन्त
मध्यमपुरुषः अपपल्पूलथाः अपपल्पूलेथाम् अपपल्पूलध्वम्
उत्तमपुरुषः अपपल्पूले अपपल्पूलावहि अपपल्पूलामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपल्पूलयिष्यत अपल्पूलयिष्येताम् अपल्पूलयिष्यन्त
मध्यमपुरुषः अपल्पूलयिष्यथाः अपल्पूलयिष्येथाम् अपल्पूलयिष्यध्वम्
उत्तमपुरुषः अपल्पूलयिष्ये अपल्पूलयिष्यावहि अपल्पूलयिष्यामहि