संस्कृत धातुरूप - पक्ष् (Samskrit Dhaturoop - pakSh)

पक्ष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्षति पक्षतः पक्षन्ति
मध्यमपुरुषः पक्षसि पक्षथः पक्षथ
उत्तमपुरुषः पक्षामि पक्षावः पक्षामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपक्ष पपक्षतुः पपक्षुः
मध्यमपुरुषः पपक्षिथ पपक्षथुः पपक्ष
उत्तमपुरुषः पपक्ष पपक्षिव पपक्षिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्षिता पक्षितारौ पक्षितारः
मध्यमपुरुषः पक्षितासि पक्षितास्थः पक्षितास्थ
उत्तमपुरुषः पक्षितास्मि पक्षितास्वः पक्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्षिष्यति पक्षिष्यतः पक्षिष्यन्ति
मध्यमपुरुषः पक्षिष्यसि पक्षिष्यथः पक्षिष्यथ
उत्तमपुरुषः पक्षिष्यामि पक्षिष्यावः पक्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्षतात्, पक्षताद्, पक्षतु पक्षताम् पक्षन्तु
मध्यमपुरुषः पक्ष, पक्षतात्, पक्षताद् पक्षतम् पक्षत
उत्तमपुरुषः पक्षाणि पक्षाव पक्षाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपक्षत्, अपक्षद् अपक्षताम् अपक्षन्
मध्यमपुरुषः अपक्षः अपक्षतम् अपक्षत
उत्तमपुरुषः अपक्षम् अपक्षाव अपक्षाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्षेत्, पक्षेद् पक्षेताम् पक्षेयुः
मध्यमपुरुषः पक्षेः पक्षेतम् पक्षेत
उत्तमपुरुषः पक्षेयम् पक्षेव पक्षेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्ष्यात्, पक्ष्याद् पक्ष्यास्ताम् पक्ष्यासुः
मध्यमपुरुषः पक्ष्याः पक्ष्यास्तम् पक्ष्यास्त
उत्तमपुरुषः पक्ष्यासम् पक्ष्यास्व पक्ष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपक्षीत्, अपक्षीद् अपक्षिष्टाम् अपक्षिषुः
मध्यमपुरुषः अपक्षीः अपक्षिष्टम् अपक्षिष्ट
उत्तमपुरुषः अपक्षिषम् अपक्षिष्व अपक्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपक्षिष्यत्, अपक्षिष्यद् अपक्षिष्यताम् अपक्षिष्यन्
मध्यमपुरुषः अपक्षिष्यः अपक्षिष्यतम् अपक्षिष्यत
उत्तमपुरुषः अपक्षिष्यम् अपक्षिष्याव अपक्षिष्याम