संस्कृत धातुरूप - पच् (Samskrit Dhaturoop - pach)

पच्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पचति पचतः पचन्ति
मध्यमपुरुषः पचसि पचथः पचथ
उत्तमपुरुषः पचामि पचावः पचामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपाच पेचतुः पेचुः
मध्यमपुरुषः पपक्थ, पेचिथ पेचथुः पेच
उत्तमपुरुषः पपच, पपाच पेचिव पेचिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्ता पक्तारौ पक्तारः
मध्यमपुरुषः पक्तासि पक्तास्थः पक्तास्थ
उत्तमपुरुषः पक्तास्मि पक्तास्वः पक्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्ष्यति पक्ष्यतः पक्ष्यन्ति
मध्यमपुरुषः पक्ष्यसि पक्ष्यथः पक्ष्यथ
उत्तमपुरुषः पक्ष्यामि पक्ष्यावः पक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पचतात्, पचताद्, पचतु पचताम् पचन्तु
मध्यमपुरुषः पच, पचतात्, पचताद् पचतम् पचत
उत्तमपुरुषः पचानि पचाव पचाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपचत्, अपचद् अपचताम् अपचन्
मध्यमपुरुषः अपचः अपचतम् अपचत
उत्तमपुरुषः अपचम् अपचाव अपचाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पचेत्, पचेद् पचेताम् पचेयुः
मध्यमपुरुषः पचेः पचेतम् पचेत
उत्तमपुरुषः पचेयम् पचेव पचेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पच्यात्, पच्याद् पच्यास्ताम् पच्यासुः
मध्यमपुरुषः पच्याः पच्यास्तम् पच्यास्त
उत्तमपुरुषः पच्यासम् पच्यास्व पच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपाक्षीत्, अपाक्षीद् अपाक्ताम् अपाक्षुः
मध्यमपुरुषः अपाक्षीः अपाक्तम् अपाक्त
उत्तमपुरुषः अपाक्षम् अपाक्ष्व अपाक्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपक्ष्यत्, अपक्ष्यद् अपक्ष्यताम् अपक्ष्यन्
मध्यमपुरुषः अपक्ष्यः अपक्ष्यतम् अपक्ष्यत
उत्तमपुरुषः अपक्ष्यम् अपक्ष्याव अपक्ष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पचते पचेते पचन्ते
मध्यमपुरुषः पचसे पचेथे पचध्वे
उत्तमपुरुषः पचे पचावहे पचामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेचे पेचाते पेचिरे
मध्यमपुरुषः पेचिषे पेचाथे पेचिध्वे
उत्तमपुरुषः पेचे पेचिवहे पेचिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्ता पक्तारौ पक्तारः
मध्यमपुरुषः पक्तासे पक्तासाथे पक्ताध्वे
उत्तमपुरुषः पक्ताहे पक्तास्वहे पक्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्ष्यते पक्ष्येते पक्ष्यन्ते
मध्यमपुरुषः पक्ष्यसे पक्ष्येथे पक्ष्यध्वे
उत्तमपुरुषः पक्ष्ये पक्ष्यावहे पक्ष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पचताम् पचेताम् पचन्ताम्
मध्यमपुरुषः पचस्व पचेथाम् पचध्वम्
उत्तमपुरुषः पचै पचावहै पचामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपचत अपचेताम् अपचन्त
मध्यमपुरुषः अपचथाः अपचेथाम् अपचध्वम्
उत्तमपुरुषः अपचे अपचावहि अपचामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पचेत पचेयाताम् पचेरन्
मध्यमपुरुषः पचेथाः पचेयाथाम् पचेध्वम्
उत्तमपुरुषः पचेय पचेवहि पचेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पक्षीष्ट पक्षीयास्ताम् पक्षीरन्
मध्यमपुरुषः पक्षीष्ठाः पक्षीयास्थाम् पक्षीध्वम्
उत्तमपुरुषः पक्षीय पक्षीवहि पक्षीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपक्त अपक्षाताम् अपक्षत
मध्यमपुरुषः अपक्थाः अपक्षाथाम् अपग्ध्वम्
उत्तमपुरुषः अपक्षि अपक्ष्वहि अपक्ष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपक्ष्यत अपक्ष्येताम् अपक्ष्यन्त
मध्यमपुरुषः अपक्ष्यथाः अपक्ष्येथाम् अपक्ष्यध्वम्
उत्तमपुरुषः अपक्ष्ये अपक्ष्यावहि अपक्ष्यामहि