#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पाल् (Samskrit Dhaturoop - pAl)

पाल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयति पालयतः पालयन्ति
मध्यमपुरुषः पालयसि पालयथः पालयथ
उत्तमपुरुषः पालयामि पालयावः पालयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयाञ्चकार, पालयामास, पालयाम्बभूव पालयाञ्चक्रतुः, पालयामासतुः, पालयाम्बभूवतुः पालयाञ्चक्रुः, पालयामासुः, पालयाम्बभूवुः
मध्यमपुरुषः पालयाञ्चकर्थ, पालयामासिथ, पालयाम्बभूविथ पालयाञ्चक्रथुः, पालयामासथुः, पालयाम्बभूवथुः पालयाञ्चक्र, पालयामास, पालयाम्बभूव
उत्तमपुरुषः पालयाञ्चकर, पालयाञ्चकार, पालयामास, पालयाम्बभूव पालयाञ्चकृव, पालयामासिव, पालयाम्बभूविव पालयाञ्चकृम, पालयामासिम, पालयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयिता पालयितारौ पालयितारः
मध्यमपुरुषः पालयितासि पालयितास्थः पालयितास्थ
उत्तमपुरुषः पालयितास्मि पालयितास्वः पालयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयिष्यति पालयिष्यतः पालयिष्यन्ति
मध्यमपुरुषः पालयिष्यसि पालयिष्यथः पालयिष्यथ
उत्तमपुरुषः पालयिष्यामि पालयिष्यावः पालयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयतात्, पालयताद्, पालयतु पालयताम् पालयन्तु
मध्यमपुरुषः पालय, पालयतात्, पालयताद् पालयतम् पालयत
उत्तमपुरुषः पालयानि पालयाव पालयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपालयत्, अपालयद् अपालयताम् अपालयन्
मध्यमपुरुषः अपालयः अपालयतम् अपालयत
उत्तमपुरुषः अपालयम् अपालयाव अपालयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयेत्, पालयेद् पालयेताम् पालयेयुः
मध्यमपुरुषः पालयेः पालयेतम् पालयेत
उत्तमपुरुषः पालयेयम् पालयेव पालयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पाल्यात्, पाल्याद् पाल्यास्ताम् पाल्यासुः
मध्यमपुरुषः पाल्याः पाल्यास्तम् पाल्यास्त
उत्तमपुरुषः पाल्यासम् पाल्यास्व पाल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपीपलत्, अपीपलद् अपीपलताम् अपीपलन्
मध्यमपुरुषः अपीपलः अपीपलतम् अपीपलत
उत्तमपुरुषः अपीपलम् अपीपलाव अपीपलाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपालयिष्यत्, अपालयिष्यद् अपालयिष्यताम् अपालयिष्यन्
मध्यमपुरुषः अपालयिष्यः अपालयिष्यतम् अपालयिष्यत
उत्तमपुरुषः अपालयिष्यम् अपालयिष्याव अपालयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयते पालयेते पालयन्ते
मध्यमपुरुषः पालयसे पालयेथे पालयध्वे
उत्तमपुरुषः पालये पालयावहे पालयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयाञ्चक्रे, पालयामास, पालयाम्बभूव पालयाञ्चक्राते, पालयामासतुः, पालयाम्बभूवतुः पालयाञ्चक्रिरे, पालयामासुः, पालयाम्बभूवुः
मध्यमपुरुषः पालयाञ्चकृषे, पालयामासिथ, पालयाम्बभूविथ पालयाञ्चक्राथे, पालयामासथुः, पालयाम्बभूवथुः पालयाञ्चकृढ्वे, पालयामास, पालयाम्बभूव
उत्तमपुरुषः पालयाञ्चक्रे, पालयामास, पालयाम्बभूव पालयाञ्चकृवहे, पालयामासिव, पालयाम्बभूविव पालयाञ्चकृमहे, पालयामासिम, पालयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयिता पालयितारौ पालयितारः
मध्यमपुरुषः पालयितासे पालयितासाथे पालयिताध्वे
उत्तमपुरुषः पालयिताहे पालयितास्वहे पालयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयिष्यते पालयिष्येते पालयिष्यन्ते
मध्यमपुरुषः पालयिष्यसे पालयिष्येथे पालयिष्यध्वे
उत्तमपुरुषः पालयिष्ये पालयिष्यावहे पालयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयताम् पालयेताम् पालयन्ताम्
मध्यमपुरुषः पालयस्व पालयेथाम् पालयध्वम्
उत्तमपुरुषः पालयै पालयावहै पालयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपालयत अपालयेताम् अपालयन्त
मध्यमपुरुषः अपालयथाः अपालयेथाम् अपालयध्वम्
उत्तमपुरुषः अपालये अपालयावहि अपालयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयेत पालयेयाताम् पालयेरन्
मध्यमपुरुषः पालयेथाः पालयेयाथाम् पालयेध्वम्
उत्तमपुरुषः पालयेय पालयेवहि पालयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पालयिषीष्ट पालयिषीयास्ताम् पालयिषीरन्
मध्यमपुरुषः पालयिषीष्ठाः पालयिषीयास्थाम् पालयिषीढ्वम्, पालयिषीध्वम्
उत्तमपुरुषः पालयिषीय पालयिषीवहि पालयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपीपलत अपीपलेताम् अपीपलन्त
मध्यमपुरुषः अपीपलथाः अपीपलेथाम् अपीपलध्वम्
उत्तमपुरुषः अपीपले अपीपलावहि अपीपलामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपालयिष्यत अपालयिष्येताम् अपालयिष्यन्त
मध्यमपुरुषः अपालयिष्यथाः अपालयिष्येथाम् अपालयिष्यध्वम्
उत्तमपुरुषः अपालयिष्ये अपालयिष्यावहि अपालयिष्यामहि