संस्कृत धातुरूप - ऊर्णु (Samskrit Dhaturoop - UrNu)

ऊर्णु

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णोति, ऊर्णौति ऊर्णुतः ऊर्णुवन्ति
मध्यमपुरुषः ऊर्णोषि, ऊर्णौषि ऊर्णुथः ऊर्णुथ
उत्तमपुरुषः ऊर्णोमि, ऊर्णौमि ऊर्णुवः ऊर्णुमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णुनाव ऊर्णुनुवतुः ऊर्णुनुवुः
मध्यमपुरुषः ऊर्णुनविथ, ऊर्णुनुविथ ऊर्णुनुवथुः ऊर्णुनुव
उत्तमपुरुषः ऊर्णुनव, ऊर्णुनाव ऊर्णुनुविव ऊर्णुनुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णविता, ऊर्णुविता ऊर्णवितारौ, ऊर्णुवितारौ ऊर्णवितारः, ऊर्णुवितारः
मध्यमपुरुषः ऊर्णवितासि, ऊर्णुवितासि ऊर्णवितास्थः, ऊर्णुवितास्थः ऊर्णवितास्थ, ऊर्णुवितास्थ
उत्तमपुरुषः ऊर्णवितास्मि, ऊर्णुवितास्मि ऊर्णवितास्वः, ऊर्णुवितास्वः ऊर्णवितास्मः, ऊर्णुवितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णविष्यति, ऊर्णुविष्यति ऊर्णविष्यतः, ऊर्णुविष्यतः ऊर्णविष्यन्ति, ऊर्णुविष्यन्ति
मध्यमपुरुषः ऊर्णविष्यसि, ऊर्णुविष्यसि ऊर्णविष्यथः, ऊर्णुविष्यथः ऊर्णविष्यथ, ऊर्णुविष्यथ
उत्तमपुरुषः ऊर्णविष्यामि, ऊर्णुविष्यामि ऊर्णविष्यावः, ऊर्णुविष्यावः ऊर्णविष्यामः, ऊर्णुविष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णुतात्, ऊर्णुताद्, ऊर्णोतु, ऊर्णौतु ऊर्णुताम् ऊर्णुवन्तु
मध्यमपुरुषः ऊर्णुतात्, ऊर्णुताद्, ऊर्णुहि ऊर्णुतम् ऊर्णुत
उत्तमपुरुषः ऊर्णवानि ऊर्णवाव ऊर्णवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः और्णोत्, और्णोद् और्णुताम् और्णुवन्
मध्यमपुरुषः और्णोः और्णुतम् और्णुत
उत्तमपुरुषः और्णवम् और्णुव और्णुम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णुयात्, ऊर्णुयाद् ऊर्णुयाताम् ऊर्णुयुः
मध्यमपुरुषः ऊर्णुयाः ऊर्णुयातम् ऊर्णुयात
उत्तमपुरुषः ऊर्णुयाम् ऊर्णुयाव ऊर्णुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णूयात्, ऊर्णूयाद् ऊर्णूयास्ताम् ऊर्णूयासुः
मध्यमपुरुषः ऊर्णूयाः ऊर्णूयास्तम् ऊर्णूयास्त
उत्तमपुरुषः ऊर्णूयासम् ऊर्णूयास्व ऊर्णूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः और्णवीत्, और्णवीद्, और्णावीत्, और्णावीद्, और्णुवीत्, और्णुवीद् और्णविष्टाम्, और्णाविष्टाम्, और्णुविष्टाम् और्णविषुः, और्णाविषुः, और्णुविषुः
मध्यमपुरुषः और्णवीः, और्णावीः, और्णुवीः और्णविष्टम्, और्णाविष्टम्, और्णुविष्टम् और्णविष्ट, और्णाविष्ट, और्णुविष्ट
उत्तमपुरुषः और्णविषम्, और्णाविषम्, और्णुविषम् और्णविष्व, और्णाविष्व, और्णुविष्व और्णविष्म, और्णाविष्म, और्णुविष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः और्णविष्यत्, और्णविष्यद्, और्णुविष्यत्, और्णुविष्यद् और्णविष्यताम्, और्णुविष्यताम् और्णविष्यन्, और्णुविष्यन्
मध्यमपुरुषः और्णविष्यः, और्णुविष्यः और्णविष्यतम्, और्णुविष्यतम् और्णविष्यत, और्णुविष्यत
उत्तमपुरुषः और्णविष्यम्, और्णुविष्यम् और्णविष्याव, और्णुविष्याव और्णविष्याम, और्णुविष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णुते ऊर्णुवाते ऊर्णुवते
मध्यमपुरुषः ऊर्णुषे ऊर्णुवाथे ऊर्णुध्वे
उत्तमपुरुषः ऊर्णुवे ऊर्णुवहे ऊर्णुमहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णुनुवे ऊर्णुनुवाते ऊर्णुनुविरे
मध्यमपुरुषः ऊर्णुनुविषे ऊर्णुनुवाथे ऊर्णुनुविढ्वे, ऊर्णुनुविध्वे
उत्तमपुरुषः ऊर्णुनुवे ऊर्णुनुविवहे ऊर्णुनुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णविता, ऊर्णुविता ऊर्णवितारौ, ऊर्णुवितारौ ऊर्णवितारः, ऊर्णुवितारः
मध्यमपुरुषः ऊर्णवितासे, ऊर्णुवितासे ऊर्णवितासाथे, ऊर्णुवितासाथे ऊर्णविताध्वे, ऊर्णुविताध्वे
उत्तमपुरुषः ऊर्णविताहे, ऊर्णुविताहे ऊर्णवितास्वहे, ऊर्णुवितास्वहे ऊर्णवितास्महे, ऊर्णुवितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णविष्यते, ऊर्णुविष्यते ऊर्णविष्येते, ऊर्णुविष्येते ऊर्णविष्यन्ते, ऊर्णुविष्यन्ते
मध्यमपुरुषः ऊर्णविष्यसे, ऊर्णुविष्यसे ऊर्णविष्येथे, ऊर्णुविष्येथे ऊर्णविष्यध्वे, ऊर्णुविष्यध्वे
उत्तमपुरुषः ऊर्णविष्ये, ऊर्णुविष्ये ऊर्णविष्यावहे, ऊर्णुविष्यावहे ऊर्णविष्यामहे, ऊर्णुविष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णुताम् ऊर्णुवाताम् ऊर्णुवताम्
मध्यमपुरुषः ऊर्णुष्व ऊर्णुवाथाम् ऊर्णुध्वम्
उत्तमपुरुषः ऊर्णवै ऊर्णवावहै ऊर्णवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः और्णुत और्णुवाताम् और्णुवत
मध्यमपुरुषः और्णुथाः और्णुवाथाम् और्णुध्वम्
उत्तमपुरुषः और्णुवि और्णुवहि और्णुमहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णुवीत ऊर्णुवीयाताम् ऊर्णुवीरन्
मध्यमपुरुषः ऊर्णुवीथाः ऊर्णुवीयाथाम् ऊर्णुवीध्वम्
उत्तमपुरुषः ऊर्णुवीय ऊर्णुवीवहि ऊर्णुवीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊर्णविषीष्ट, ऊर्णुविषीष्ट ऊर्णविषीयास्ताम्, ऊर्णुविषीयास्ताम् ऊर्णविषीरन्, ऊर्णुविषीरन्
मध्यमपुरुषः ऊर्णविषीष्ठाः, ऊर्णुविषीष्ठाः ऊर्णविषीयास्थाम्, ऊर्णुविषीयास्थाम् ऊर्णविषीढ्वम्, ऊर्णविषीध्वम्, ऊर्णुविषीढ्वम्, ऊर्णुविषीध्वम्
उत्तमपुरुषः ऊर्णविषीय, ऊर्णुविषीय ऊर्णविषीवहि, ऊर्णुविषीवहि ऊर्णविषीमहि, ऊर्णुविषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः और्णविष्ट, और्णुविष्ट और्णविषाताम्, और्णुविषाताम् और्णविषत, और्णुविषत
मध्यमपुरुषः और्णविष्ठाः, और्णुविष्ठाः और्णविषाथाम्, और्णुविषाथाम् और्णविढ्वम्, और्णविध्वम्, और्णुविढ्वम्, और्णुविध्वम्
उत्तमपुरुषः और्णविषि, और्णुविषि और्णविष्वहि, और्णुविष्वहि और्णविष्महि, और्णुविष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः और्णविष्यत, और्णुविष्यत और्णविष्येताम्, और्णुविष्येताम् और्णविष्यन्त, और्णुविष्यन्त
मध्यमपुरुषः और्णविष्यथाः, और्णुविष्यथाः और्णविष्येथाम्, और्णुविष्येथाम् और्णविष्यध्वम्, और्णुविष्यध्वम्
उत्तमपुरुषः और्णविष्ये, और्णुविष्ये और्णविष्यावहि, और्णुविष्यावहि और्णविष्यामहि, और्णुविष्यामहि