संस्कृत धातुरूप - ऊह् (Samskrit Dhaturoop - Uh)

ऊह्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊहते ऊहेते ऊहन्ते
मध्यमपुरुषः ऊहसे ऊहेथे ऊहध्वे
उत्तमपुरुषः ऊहे ऊहावहे ऊहामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊहाञ्चक्रे, ऊहामास, ऊहाम्बभूव ऊहाञ्चक्राते, ऊहामासतुः, ऊहाम्बभूवतुः ऊहाञ्चक्रिरे, ऊहामासुः, ऊहाम्बभूवुः
मध्यमपुरुषः ऊहाञ्चकृषे, ऊहामासिथ, ऊहाम्बभूविथ ऊहाञ्चक्राथे, ऊहामासथुः, ऊहाम्बभूवथुः ऊहाञ्चकृढ्वे, ऊहामास, ऊहाम्बभूव
उत्तमपुरुषः ऊहाञ्चक्रे, ऊहामास, ऊहाम्बभूव ऊहाञ्चकृवहे, ऊहामासिव, ऊहाम्बभूविव ऊहाञ्चकृमहे, ऊहामासिम, ऊहाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊहिता ऊहितारौ ऊहितारः
मध्यमपुरुषः ऊहितासे ऊहितासाथे ऊहिताध्वे
उत्तमपुरुषः ऊहिताहे ऊहितास्वहे ऊहितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊहिष्यते ऊहिष्येते ऊहिष्यन्ते
मध्यमपुरुषः ऊहिष्यसे ऊहिष्येथे ऊहिष्यध्वे
उत्तमपुरुषः ऊहिष्ये ऊहिष्यावहे ऊहिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊहताम् ऊहेताम् ऊहन्ताम्
मध्यमपुरुषः ऊहस्व ऊहेथाम् ऊहध्वम्
उत्तमपुरुषः ऊहै ऊहावहै ऊहामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औहत औहेताम् औहन्त
मध्यमपुरुषः औहथाः औहेथाम् औहध्वम्
उत्तमपुरुषः औहे औहावहि औहामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊहेत ऊहेयाताम् ऊहेरन्
मध्यमपुरुषः ऊहेथाः ऊहेयाथाम् ऊहेध्वम्
उत्तमपुरुषः ऊहेय ऊहेवहि ऊहेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊहिषीष्ट ऊहिषीयास्ताम् ऊहिषीरन्
मध्यमपुरुषः ऊहिषीष्ठाः ऊहिषीयास्थाम् ऊहिषीढ्वम्, ऊहिषीध्वम्
उत्तमपुरुषः ऊहिषीय ऊहिषीवहि ऊहिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औहिष्ट औहिषाताम् औहिषत
मध्यमपुरुषः औहिष्ठाः औहिषाथाम् औहिढ्वम्, औहिध्वम्
उत्तमपुरुषः औहिषि औहिष्वहि औहिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औहिष्यत औहिष्येताम् औहिष्यन्त
मध्यमपुरुषः औहिष्यथाः औहिष्येथाम् औहिष्यध्वम्
उत्तमपुरुषः औहिष्ये औहिष्यावहि औहिष्यामहि