संस्कृत धातुरूप - नृत् (Samskrit Dhaturoop - nRRit)

नृत्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नृत्यति नृत्यतः नृत्यन्ति
मध्यमपुरुषः नृत्यसि नृत्यथः नृत्यथ
उत्तमपुरुषः नृत्यामि नृत्यावः नृत्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननर्त ननृततुः ननृतुः
मध्यमपुरुषः ननर्तिथ ननृतथुः ननृत
उत्तमपुरुषः ननर्त ननृतिव ननृतिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नर्तिता नर्तितारौ नर्तितारः
मध्यमपुरुषः नर्तितासि नर्तितास्थः नर्तितास्थ
उत्तमपुरुषः नर्तितास्मि नर्तितास्वः नर्तितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नर्तिष्यति, नर्त्स्यति नर्तिष्यतः, नर्त्स्यतः नर्तिष्यन्ति, नर्त्स्यन्ति
मध्यमपुरुषः नर्तिष्यसि, नर्त्स्यसि नर्तिष्यथः, नर्त्स्यथः नर्तिष्यथ, नर्त्स्यथ
उत्तमपुरुषः नर्तिष्यामि, नर्त्स्यामि नर्तिष्यावः, नर्त्स्यावः नर्तिष्यामः, नर्त्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नृत्यतात्, नृत्यताद्, नृत्यतु नृत्यताम् नृत्यन्तु
मध्यमपुरुषः नृत्य, नृत्यतात्, नृत्यताद् नृत्यतम् नृत्यत
उत्तमपुरुषः नृत्यानि नृत्याव नृत्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनृत्यत्, अनृत्यद् अनृत्यताम् अनृत्यन्
मध्यमपुरुषः अनृत्यः अनृत्यतम् अनृत्यत
उत्तमपुरुषः अनृत्यम् अनृत्याव अनृत्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नृत्येत्, नृत्येद् नृत्येताम् नृत्येयुः
मध्यमपुरुषः नृत्येः नृत्येतम् नृत्येत
उत्तमपुरुषः नृत्येयम् नृत्येव नृत्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नृत्यात्, नृत्याद् नृत्यास्ताम् नृत्यासुः
मध्यमपुरुषः नृत्याः नृत्यास्तम् नृत्यास्त
उत्तमपुरुषः नृत्यासम् नृत्यास्व नृत्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनर्तीत्, अनर्तीद् अनर्तिष्टाम् अनर्तिषुः
मध्यमपुरुषः अनर्तीः अनर्तिष्टम् अनर्तिष्ट
उत्तमपुरुषः अनर्तिषम् अनर्तिष्व अनर्तिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनर्तिष्यत्, अनर्तिष्यद्, अनर्त्स्यत्, अनर्त्स्यद् अनर्तिष्यताम्, अनर्त्स्यताम् अनर्तिष्यन्, अनर्त्स्यन्
मध्यमपुरुषः अनर्तिष्यः, अनर्त्स्यः अनर्तिष्यतम्, अनर्त्स्यतम् अनर्तिष्यत, अनर्त्स्यत
उत्तमपुरुषः अनर्तिष्यम्, अनर्त्स्यम् अनर्तिष्याव, अनर्त्स्याव अनर्तिष्याम, अनर्त्स्याम