संस्कृत धातुरूप - नस् (Samskrit Dhaturoop - nas)

नस्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नसते नसेते नसन्ते
मध्यमपुरुषः नससे नसेथे नसध्वे
उत्तमपुरुषः नसे नसावहे नसामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेसे नेसाते नेसिरे
मध्यमपुरुषः नेसिषे नेसाथे नेसिध्वे
उत्तमपुरुषः नेसे नेसिवहे नेसिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नसिता नसितारौ नसितारः
मध्यमपुरुषः नसितासे नसितासाथे नसिताध्वे
उत्तमपुरुषः नसिताहे नसितास्वहे नसितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नसिष्यते नसिष्येते नसिष्यन्ते
मध्यमपुरुषः नसिष्यसे नसिष्येथे नसिष्यध्वे
उत्तमपुरुषः नसिष्ये नसिष्यावहे नसिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नसताम् नसेताम् नसन्ताम्
मध्यमपुरुषः नसस्व नसेथाम् नसध्वम्
उत्तमपुरुषः नसै नसावहै नसामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनसत अनसेताम् अनसन्त
मध्यमपुरुषः अनसथाः अनसेथाम् अनसध्वम्
उत्तमपुरुषः अनसे अनसावहि अनसामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नसेत नसेयाताम् नसेरन्
मध्यमपुरुषः नसेथाः नसेयाथाम् नसेध्वम्
उत्तमपुरुषः नसेय नसेवहि नसेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नसिषीष्ट नसिषीयास्ताम् नसिषीरन्
मध्यमपुरुषः नसिषीष्ठाः नसिषीयास्थाम् नसिषीध्वम्
उत्तमपुरुषः नसिषीय नसिषीवहि नसिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनसिष्ट अनसिषाताम् अनसिषत
मध्यमपुरुषः अनसिष्ठाः अनसिषाथाम् अनसिध्वम्
उत्तमपुरुषः अनसिषि अनसिष्वहि अनसिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनसिष्यत अनसिष्येताम् अनसिष्यन्त
मध्यमपुरुषः अनसिष्यथाः अनसिष्येथाम् अनसिष्यध्वम्
उत्तमपुरुषः अनसिष्ये अनसिष्यावहि अनसिष्यामहि