#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - नण्ट् (Samskrit Dhaturoop - naNT)

नण्ट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टति, नण्टयति नण्टतः, नण्टयतः नण्टन्ति, नण्टयन्ति
मध्यमपुरुषः नण्टयसि, नण्टसि नण्टथः, नण्टयथः नण्टथ, नण्टयथ
उत्तमपुरुषः नण्टयामि, नण्टामि नण्टयावः, नण्टावः नण्टयामः, नण्टामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयाञ्चकार, नण्टयामास, नण्टयाम्बभूव, ननण्ट नण्टयाञ्चक्रतुः, नण्टयामासतुः, नण्टयाम्बभूवतुः, ननण्टतुः नण्टयाञ्चक्रुः, नण्टयामासुः, नण्टयाम्बभूवुः, ननण्टुः
मध्यमपुरुषः नण्टयाञ्चकर्थ, नण्टयामासिथ, नण्टयाम्बभूविथ, ननण्टिथ नण्टयाञ्चक्रथुः, नण्टयामासथुः, नण्टयाम्बभूवथुः, ननण्टथुः नण्टयाञ्चक्र, नण्टयामास, नण्टयाम्बभूव, ननण्ट
उत्तमपुरुषः नण्टयाञ्चकर, नण्टयाञ्चकार, नण्टयामास, नण्टयाम्बभूव, ननण्ट नण्टयाञ्चकृव, नण्टयामासिव, नण्टयाम्बभूविव, ननण्टिव नण्टयाञ्चकृम, नण्टयामासिम, नण्टयाम्बभूविम, ननण्टिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयिता, नण्टिता नण्टयितारौ, नण्टितारौ नण्टयितारः, नण्टितारः
मध्यमपुरुषः नण्टयितासि, नण्टितासि नण्टयितास्थः, नण्टितास्थः नण्टयितास्थ, नण्टितास्थ
उत्तमपुरुषः नण्टयितास्मि, नण्टितास्मि नण्टयितास्वः, नण्टितास्वः नण्टयितास्मः, नण्टितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयिष्यति, नण्टिष्यति नण्टयिष्यतः, नण्टिष्यतः नण्टयिष्यन्ति, नण्टिष्यन्ति
मध्यमपुरुषः नण्टयिष्यसि, नण्टिष्यसि नण्टयिष्यथः, नण्टिष्यथः नण्टयिष्यथ, नण्टिष्यथ
उत्तमपुरुषः नण्टयिष्यामि, नण्टिष्यामि नण्टयिष्यावः, नण्टिष्यावः नण्टयिष्यामः, नण्टिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टतात्, नण्टताद्, नण्टतु, नण्टयतात्, नण्टयताद्, नण्टयतु नण्टताम्, नण्टयताम् नण्टन्तु, नण्टयन्तु
मध्यमपुरुषः नण्ट, नण्टतात्, नण्टताद्, नण्टय, नण्टयतात्, नण्टयताद् नण्टतम्, नण्टयतम् नण्टत, नण्टयत
उत्तमपुरुषः नण्टयानि, नण्टानि नण्टयाव, नण्टाव नण्टयाम, नण्टाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनण्टत्, अनण्टद्, अनण्टयत्, अनण्टयद् अनण्टताम्, अनण्टयताम् अनण्टन्, अनण्टयन्
मध्यमपुरुषः अनण्टः, अनण्टयः अनण्टतम्, अनण्टयतम् अनण्टत, अनण्टयत
उत्तमपुरुषः अनण्टम्, अनण्टयम् अनण्टयाव, अनण्टाव अनण्टयाम, अनण्टाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयेत्, नण्टयेद्, नण्टेत्, नण्टेद् नण्टयेताम्, नण्टेताम् नण्टयेयुः, नण्टेयुः
मध्यमपुरुषः नण्टयेः, नण्टेः नण्टयेतम्, नण्टेतम् नण्टयेत, नण्टेत
उत्तमपुरुषः नण्टयेयम्, नण्टेयम् नण्टयेव, नण्टेव नण्टयेम, नण्टेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्ट्यात्, नण्ट्याद् नण्ट्यास्ताम् नण्ट्यासुः
मध्यमपुरुषः नण्ट्याः नण्ट्यास्तम् नण्ट्यास्त
उत्तमपुरुषः नण्ट्यासम् नण्ट्यास्व नण्ट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनण्टीत्, अनण्टीद्, अननण्टत्, अननण्टद् अनण्टिष्टाम्, अननण्टताम् अनण्टिषुः, अननण्टन्
मध्यमपुरुषः अनण्टीः, अननण्टः अनण्टिष्टम्, अननण्टतम् अनण्टिष्ट, अननण्टत
उत्तमपुरुषः अनण्टिषम्, अननण्टम् अनण्टिष्व, अननण्टाव अनण्टिष्म, अननण्टाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनण्टयिष्यत्, अनण्टयिष्यद्, अनण्टिष्यत्, अनण्टिष्यद् अनण्टयिष्यताम्, अनण्टिष्यताम् अनण्टयिष्यन्, अनण्टिष्यन्
मध्यमपुरुषः अनण्टयिष्यः, अनण्टिष्यः अनण्टयिष्यतम्, अनण्टिष्यतम् अनण्टयिष्यत, अनण्टिष्यत
उत्तमपुरुषः अनण्टयिष्यम्, अनण्टिष्यम् अनण्टयिष्याव, अनण्टिष्याव अनण्टयिष्याम, अनण्टिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयते नण्टयेते नण्टयन्ते
मध्यमपुरुषः नण्टयसे नण्टयेथे नण्टयध्वे
उत्तमपुरुषः नण्टये नण्टयावहे नण्टयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयाञ्चक्रे, नण्टयामास, नण्टयाम्बभूव नण्टयाञ्चक्राते, नण्टयामासतुः, नण्टयाम्बभूवतुः नण्टयाञ्चक्रिरे, नण्टयामासुः, नण्टयाम्बभूवुः
मध्यमपुरुषः नण्टयाञ्चकृषे, नण्टयामासिथ, नण्टयाम्बभूविथ नण्टयाञ्चक्राथे, नण्टयामासथुः, नण्टयाम्बभूवथुः नण्टयाञ्चकृढ्वे, नण्टयामास, नण्टयाम्बभूव
उत्तमपुरुषः नण्टयाञ्चक्रे, नण्टयामास, नण्टयाम्बभूव नण्टयाञ्चकृवहे, नण्टयामासिव, नण्टयाम्बभूविव नण्टयाञ्चकृमहे, नण्टयामासिम, नण्टयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयिता नण्टयितारौ नण्टयितारः
मध्यमपुरुषः नण्टयितासे नण्टयितासाथे नण्टयिताध्वे
उत्तमपुरुषः नण्टयिताहे नण्टयितास्वहे नण्टयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयिष्यते नण्टयिष्येते नण्टयिष्यन्ते
मध्यमपुरुषः नण्टयिष्यसे नण्टयिष्येथे नण्टयिष्यध्वे
उत्तमपुरुषः नण्टयिष्ये नण्टयिष्यावहे नण्टयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयताम् नण्टयेताम् नण्टयन्ताम्
मध्यमपुरुषः नण्टयस्व नण्टयेथाम् नण्टयध्वम्
उत्तमपुरुषः नण्टयै नण्टयावहै नण्टयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनण्टयत अनण्टयेताम् अनण्टयन्त
मध्यमपुरुषः अनण्टयथाः अनण्टयेथाम् अनण्टयध्वम्
उत्तमपुरुषः अनण्टये अनण्टयावहि अनण्टयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयेत नण्टयेयाताम् नण्टयेरन्
मध्यमपुरुषः नण्टयेथाः नण्टयेयाथाम् नण्टयेध्वम्
उत्तमपुरुषः नण्टयेय नण्टयेवहि नण्टयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नण्टयिषीष्ट नण्टयिषीयास्ताम् नण्टयिषीरन्
मध्यमपुरुषः नण्टयिषीष्ठाः नण्टयिषीयास्थाम् नण्टयिषीढ्वम्, नण्टयिषीध्वम्
उत्तमपुरुषः नण्टयिषीय नण्टयिषीवहि नण्टयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अननण्टत अननण्टेताम् अननण्टन्त
मध्यमपुरुषः अननण्टथाः अननण्टेथाम् अननण्टध्वम्
उत्तमपुरुषः अननण्टे अननण्टावहि अननण्टामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनण्टयिष्यत अनण्टयिष्येताम् अनण्टयिष्यन्त
मध्यमपुरुषः अनण्टयिष्यथाः अनण्टयिष्येथाम् अनण्टयिष्यध्वम्
उत्तमपुरुषः अनण्टयिष्ये अनण्टयिष्यावहि अनण्टयिष्यामहि