संस्कृत धातुरूप - नभ् (Samskrit Dhaturoop - nabh)

नभ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नभते नभेते नभन्ते
मध्यमपुरुषः नभसे नभेथे नभध्वे
उत्तमपुरुषः नभे नभावहे नभामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नेभे नेभाते नेभिरे
मध्यमपुरुषः नेभिषे नेभाथे नेभिध्वे
उत्तमपुरुषः नेभे नेभिवहे नेभिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नभिता नभितारौ नभितारः
मध्यमपुरुषः नभितासे नभितासाथे नभिताध्वे
उत्तमपुरुषः नभिताहे नभितास्वहे नभितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नभिष्यते नभिष्येते नभिष्यन्ते
मध्यमपुरुषः नभिष्यसे नभिष्येथे नभिष्यध्वे
उत्तमपुरुषः नभिष्ये नभिष्यावहे नभिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नभताम् नभेताम् नभन्ताम्
मध्यमपुरुषः नभस्व नभेथाम् नभध्वम्
उत्तमपुरुषः नभै नभावहै नभामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनभत अनभेताम् अनभन्त
मध्यमपुरुषः अनभथाः अनभेथाम् अनभध्वम्
उत्तमपुरुषः अनभे अनभावहि अनभामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नभेत नभेयाताम् नभेरन्
मध्यमपुरुषः नभेथाः नभेयाथाम् नभेध्वम्
उत्तमपुरुषः नभेय नभेवहि नभेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नभिषीष्ट नभिषीयास्ताम् नभिषीरन्
मध्यमपुरुषः नभिषीष्ठाः नभिषीयास्थाम् नभिषीध्वम्
उत्तमपुरुषः नभिषीय नभिषीवहि नभिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनभिष्ट अनभिषाताम् अनभिषत
मध्यमपुरुषः अनभिष्ठाः अनभिषाथाम् अनभिध्वम्
उत्तमपुरुषः अनभिषि अनभिष्वहि अनभिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनभिष्यत अनभिष्येताम् अनभिष्यन्त
मध्यमपुरुषः अनभिष्यथाः अनभिष्येथाम् अनभिष्यध्वम्
उत्तमपुरुषः अनभिष्ये अनभिष्यावहि अनभिष्यामहि