संस्कृत धातुरूप - मृध् (Samskrit Dhaturoop - mRRidh)

मृध्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धति मर्धतः मर्धन्ति
मध्यमपुरुषः मर्धसि मर्धथः मर्धथ
उत्तमपुरुषः मर्धामि मर्धावः मर्धामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममर्ध ममृधतुः ममृधुः
मध्यमपुरुषः ममर्धिथ ममृधथुः ममृध
उत्तमपुरुषः ममर्ध ममृधिव ममृधिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धिता मर्धितारौ मर्धितारः
मध्यमपुरुषः मर्धितासि मर्धितास्थः मर्धितास्थ
उत्तमपुरुषः मर्धितास्मि मर्धितास्वः मर्धितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धिष्यति मर्धिष्यतः मर्धिष्यन्ति
मध्यमपुरुषः मर्धिष्यसि मर्धिष्यथः मर्धिष्यथ
उत्तमपुरुषः मर्धिष्यामि मर्धिष्यावः मर्धिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धतात्, मर्धताद्, मर्धतु मर्धताम् मर्धन्तु
मध्यमपुरुषः मर्ध, मर्धतात्, मर्धताद् मर्धतम् मर्धत
उत्तमपुरुषः मर्धानि मर्धाव मर्धाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्धत्, अमर्धद् अमर्धताम् अमर्धन्
मध्यमपुरुषः अमर्धः अमर्धतम् अमर्धत
उत्तमपुरुषः अमर्धम् अमर्धाव अमर्धाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धेत्, मर्धेद् मर्धेताम् मर्धेयुः
मध्यमपुरुषः मर्धेः मर्धेतम् मर्धेत
उत्तमपुरुषः मर्धेयम् मर्धेव मर्धेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृध्यात्, मृध्याद् मृध्यास्ताम् मृध्यासुः
मध्यमपुरुषः मृध्याः मृध्यास्तम् मृध्यास्त
उत्तमपुरुषः मृध्यासम् मृध्यास्व मृध्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्धीत्, अमर्धीद् अमर्धिष्टाम् अमर्धिषुः
मध्यमपुरुषः अमर्धीः अमर्धिष्टम् अमर्धिष्ट
उत्तमपुरुषः अमर्धिषम् अमर्धिष्व अमर्धिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्धिष्यत्, अमर्धिष्यद् अमर्धिष्यताम् अमर्धिष्यन्
मध्यमपुरुषः अमर्धिष्यः अमर्धिष्यतम् अमर्धिष्यत
उत्तमपुरुषः अमर्धिष्यम् अमर्धिष्याव अमर्धिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धते मर्धेते मर्धन्ते
मध्यमपुरुषः मर्धसे मर्धेथे मर्धध्वे
उत्तमपुरुषः मर्धे मर्धावहे मर्धामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममृधे ममृधाते ममृधिरे
मध्यमपुरुषः ममृधिषे ममृधाथे ममृधिध्वे
उत्तमपुरुषः ममृधे ममृधिवहे ममृधिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धिता मर्धितारौ मर्धितारः
मध्यमपुरुषः मर्धितासे मर्धितासाथे मर्धिताध्वे
उत्तमपुरुषः मर्धिताहे मर्धितास्वहे मर्धितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धिष्यते मर्धिष्येते मर्धिष्यन्ते
मध्यमपुरुषः मर्धिष्यसे मर्धिष्येथे मर्धिष्यध्वे
उत्तमपुरुषः मर्धिष्ये मर्धिष्यावहे मर्धिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धताम् मर्धेताम् मर्धन्ताम्
मध्यमपुरुषः मर्धस्व मर्धेथाम् मर्धध्वम्
उत्तमपुरुषः मर्धै मर्धावहै मर्धामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्धत अमर्धेताम् अमर्धन्त
मध्यमपुरुषः अमर्धथाः अमर्धेथाम् अमर्धध्वम्
उत्तमपुरुषः अमर्धे अमर्धावहि अमर्धामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धेत मर्धेयाताम् मर्धेरन्
मध्यमपुरुषः मर्धेथाः मर्धेयाथाम् मर्धेध्वम्
उत्तमपुरुषः मर्धेय मर्धेवहि मर्धेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्धिषीष्ट मर्धिषीयास्ताम् मर्धिषीरन्
मध्यमपुरुषः मर्धिषीष्ठाः मर्धिषीयास्थाम् मर्धिषीध्वम्
उत्तमपुरुषः मर्धिषीय मर्धिषीवहि मर्धिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्धिष्ट अमर्धिषाताम् अमर्धिषत
मध्यमपुरुषः अमर्धिष्ठाः अमर्धिषाथाम् अमर्धिध्वम्
उत्तमपुरुषः अमर्धिषि अमर्धिष्वहि अमर्धिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्धिष्यत अमर्धिष्येताम् अमर्धिष्यन्त
मध्यमपुरुषः अमर्धिष्यथाः अमर्धिष्येथाम् अमर्धिष्यध्वम्
उत्तमपुरुषः अमर्धिष्ये अमर्धिष्यावहि अमर्धिष्यामहि