संस्कृत धातुरूप - मृ (Samskrit Dhaturoop - mRRi)

मृ

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्रियते म्रियेते म्रियन्ते
मध्यमपुरुषः म्रियसे म्रियेथे म्रियध्वे
उत्तमपुरुषः म्रिये म्रियावहे म्रियामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्रियताम् म्रियेताम् म्रियन्ताम्
मध्यमपुरुषः म्रियस्व म्रियेथाम् म्रियध्वम्
उत्तमपुरुषः म्रियै म्रियावहै म्रियामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्रियत अम्रियेताम् अम्रियन्त
मध्यमपुरुषः अम्रियथाः अम्रियेथाम् अम्रियध्वम्
उत्तमपुरुषः अम्रिये अम्रियावहि अम्रियामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्रियेत म्रियेयाताम् म्रियेरन्
मध्यमपुरुषः म्रियेथाः म्रियेयाथाम् म्रियेध्वम्
उत्तमपुरुषः म्रियेय म्रियेवहि म्रियेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मृषीष्ट मृषीयास्ताम् मृषीरन्
मध्यमपुरुषः मृषीष्ठाः मृषीयास्थाम् मृषीढ्वम्
उत्तमपुरुषः मृषीय मृषीवहि मृषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमृत अमृषाताम् अमृषत
मध्यमपुरुषः अमृथाः अमृषाथाम् अमृढ्वम्
उत्तमपुरुषः अमृषि अमृष्वहि अमृष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमरिष्यत्, अमरिष्यद् अमरिष्यताम् अमरिष्यन्
मध्यमपुरुषः अमरिष्यः अमरिष्यतम् अमरिष्यत
उत्तमपुरुषः अमरिष्यम् अमरिष्याव अमरिष्याम