संस्कृत धातुरूप - म्रद् (Samskrit Dhaturoop - mrad)

म्रद्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्रदते म्रदेते म्रदन्ते
मध्यमपुरुषः म्रदसे म्रदेथे म्रदध्वे
उत्तमपुरुषः म्रदे म्रदावहे म्रदामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मम्रदे मम्रदाते मम्रदिरे
मध्यमपुरुषः मम्रदिषे मम्रदाथे मम्रदिध्वे
उत्तमपुरुषः मम्रदे मम्रदिवहे मम्रदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्रदिता म्रदितारौ म्रदितारः
मध्यमपुरुषः म्रदितासे म्रदितासाथे म्रदिताध्वे
उत्तमपुरुषः म्रदिताहे म्रदितास्वहे म्रदितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्रदिष्यते म्रदिष्येते म्रदिष्यन्ते
मध्यमपुरुषः म्रदिष्यसे म्रदिष्येथे म्रदिष्यध्वे
उत्तमपुरुषः म्रदिष्ये म्रदिष्यावहे म्रदिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्रदताम् म्रदेताम् म्रदन्ताम्
मध्यमपुरुषः म्रदस्व म्रदेथाम् म्रदध्वम्
उत्तमपुरुषः म्रदै म्रदावहै म्रदामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्रदत अम्रदेताम् अम्रदन्त
मध्यमपुरुषः अम्रदथाः अम्रदेथाम् अम्रदध्वम्
उत्तमपुरुषः अम्रदे अम्रदावहि अम्रदामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्रदेत म्रदेयाताम् म्रदेरन्
मध्यमपुरुषः म्रदेथाः म्रदेयाथाम् म्रदेध्वम्
उत्तमपुरुषः म्रदेय म्रदेवहि म्रदेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः म्रदिषीष्ट म्रदिषीयास्ताम् म्रदिषीरन्
मध्यमपुरुषः म्रदिषीष्ठाः म्रदिषीयास्थाम् म्रदिषीध्वम्
उत्तमपुरुषः म्रदिषीय म्रदिषीवहि म्रदिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्रदिष्ट अम्रदिषाताम् अम्रदिषत
मध्यमपुरुषः अम्रदिष्ठाः अम्रदिषाथाम् अम्रदिध्वम्
उत्तमपुरुषः अम्रदिषि अम्रदिष्वहि अम्रदिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अम्रदिष्यत अम्रदिष्येताम् अम्रदिष्यन्त
मध्यमपुरुषः अम्रदिष्यथाः अम्रदिष्येथाम् अम्रदिष्यध्वम्
उत्तमपुरुषः अम्रदिष्ये अम्रदिष्यावहि अम्रदिष्यामहि