संस्कृत धातुरूप - मठ् (Samskrit Dhaturoop - maTh)

मठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मठति मठतः मठन्ति
मध्यमपुरुषः मठसि मठथः मठथ
उत्तमपुरुषः मठामि मठावः मठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममाठ मेठतुः मेठुः
मध्यमपुरुषः मेठिथ मेठथुः मेठ
उत्तमपुरुषः ममठ, ममाठ मेठिव मेठिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मठिता मठितारौ मठितारः
मध्यमपुरुषः मठितासि मठितास्थः मठितास्थ
उत्तमपुरुषः मठितास्मि मठितास्वः मठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मठिष्यति मठिष्यतः मठिष्यन्ति
मध्यमपुरुषः मठिष्यसि मठिष्यथः मठिष्यथ
उत्तमपुरुषः मठिष्यामि मठिष्यावः मठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मठतात्, मठताद्, मठतु मठताम् मठन्तु
मध्यमपुरुषः मठ, मठतात्, मठताद् मठतम् मठत
उत्तमपुरुषः मठानि मठाव मठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमठत्, अमठद् अमठताम् अमठन्
मध्यमपुरुषः अमठः अमठतम् अमठत
उत्तमपुरुषः अमठम् अमठाव अमठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मठेत्, मठेद् मठेताम् मठेयुः
मध्यमपुरुषः मठेः मठेतम् मठेत
उत्तमपुरुषः मठेयम् मठेव मठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मठ्यात्, मठ्याद् मठ्यास्ताम् मठ्यासुः
मध्यमपुरुषः मठ्याः मठ्यास्तम् मठ्यास्त
उत्तमपुरुषः मठ्यासम् मठ्यास्व मठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमठीत्, अमठीद्, अमाठीत्, अमाठीद् अमठिष्टाम्, अमाठिष्टाम् अमठिषुः, अमाठिषुः
मध्यमपुरुषः अमठीः, अमाठीः अमठिष्टम्, अमाठिष्टम् अमठिष्ट, अमाठिष्ट
उत्तमपुरुषः अमठिषम्, अमाठिषम् अमठिष्व, अमाठिष्व अमठिष्म, अमाठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमठिष्यत्, अमठिष्यद् अमठिष्यताम् अमठिष्यन्
मध्यमपुरुषः अमठिष्यः अमठिष्यतम् अमठिष्यत
उत्तमपुरुषः अमठिष्यम् अमठिष्याव अमठिष्याम