#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - मर्च् (Samskrit Dhaturoop - march)

मर्च्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयति मर्चयतः मर्चयन्ति
मध्यमपुरुषः मर्चयसि मर्चयथः मर्चयथ
उत्तमपुरुषः मर्चयामि मर्चयावः मर्चयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयाञ्चकार, मर्चयामास, मर्चयाम्बभूव मर्चयाञ्चक्रतुः, मर्चयामासतुः, मर्चयाम्बभूवतुः मर्चयाञ्चक्रुः, मर्चयामासुः, मर्चयाम्बभूवुः
मध्यमपुरुषः मर्चयाञ्चकर्थ, मर्चयामासिथ, मर्चयाम्बभूविथ मर्चयाञ्चक्रथुः, मर्चयामासथुः, मर्चयाम्बभूवथुः मर्चयाञ्चक्र, मर्चयामास, मर्चयाम्बभूव
उत्तमपुरुषः मर्चयाञ्चकर, मर्चयाञ्चकार, मर्चयामास, मर्चयाम्बभूव मर्चयाञ्चकृव, मर्चयामासिव, मर्चयाम्बभूविव मर्चयाञ्चकृम, मर्चयामासिम, मर्चयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयिता मर्चयितारौ मर्चयितारः
मध्यमपुरुषः मर्चयितासि मर्चयितास्थः मर्चयितास्थ
उत्तमपुरुषः मर्चयितास्मि मर्चयितास्वः मर्चयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयिष्यति मर्चयिष्यतः मर्चयिष्यन्ति
मध्यमपुरुषः मर्चयिष्यसि मर्चयिष्यथः मर्चयिष्यथ
उत्तमपुरुषः मर्चयिष्यामि मर्चयिष्यावः मर्चयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयतात्, मर्चयताद्, मर्चयतु मर्चयताम् मर्चयन्तु
मध्यमपुरुषः मर्चय, मर्चयतात्, मर्चयताद् मर्चयतम् मर्चयत
उत्तमपुरुषः मर्चयानि मर्चयाव मर्चयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्चयत्, अमर्चयद् अमर्चयताम् अमर्चयन्
मध्यमपुरुषः अमर्चयः अमर्चयतम् अमर्चयत
उत्तमपुरुषः अमर्चयम् अमर्चयाव अमर्चयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयेत्, मर्चयेद् मर्चयेताम् मर्चयेयुः
मध्यमपुरुषः मर्चयेः मर्चयेतम् मर्चयेत
उत्तमपुरुषः मर्चयेयम् मर्चयेव मर्चयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्च्यात्, मर्च्याद् मर्च्यास्ताम् मर्च्यासुः
मध्यमपुरुषः मर्च्याः मर्च्यास्तम् मर्च्यास्त
उत्तमपुरुषः मर्च्यासम् मर्च्यास्व मर्च्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अममर्चत्, अममर्चद् अममर्चताम् अममर्चन्
मध्यमपुरुषः अममर्चः अममर्चतम् अममर्चत
उत्तमपुरुषः अममर्चम् अममर्चाव अममर्चाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्चयिष्यत्, अमर्चयिष्यद् अमर्चयिष्यताम् अमर्चयिष्यन्
मध्यमपुरुषः अमर्चयिष्यः अमर्चयिष्यतम् अमर्चयिष्यत
उत्तमपुरुषः अमर्चयिष्यम् अमर्चयिष्याव अमर्चयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयते मर्चयेते मर्चयन्ते
मध्यमपुरुषः मर्चयसे मर्चयेथे मर्चयध्वे
उत्तमपुरुषः मर्चये मर्चयावहे मर्चयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयाञ्चक्रे, मर्चयामास, मर्चयाम्बभूव मर्चयाञ्चक्राते, मर्चयामासतुः, मर्चयाम्बभूवतुः मर्चयाञ्चक्रिरे, मर्चयामासुः, मर्चयाम्बभूवुः
मध्यमपुरुषः मर्चयाञ्चकृषे, मर्चयामासिथ, मर्चयाम्बभूविथ मर्चयाञ्चक्राथे, मर्चयामासथुः, मर्चयाम्बभूवथुः मर्चयाञ्चकृढ्वे, मर्चयामास, मर्चयाम्बभूव
उत्तमपुरुषः मर्चयाञ्चक्रे, मर्चयामास, मर्चयाम्बभूव मर्चयाञ्चकृवहे, मर्चयामासिव, मर्चयाम्बभूविव मर्चयाञ्चकृमहे, मर्चयामासिम, मर्चयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयिता मर्चयितारौ मर्चयितारः
मध्यमपुरुषः मर्चयितासे मर्चयितासाथे मर्चयिताध्वे
उत्तमपुरुषः मर्चयिताहे मर्चयितास्वहे मर्चयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयिष्यते मर्चयिष्येते मर्चयिष्यन्ते
मध्यमपुरुषः मर्चयिष्यसे मर्चयिष्येथे मर्चयिष्यध्वे
उत्तमपुरुषः मर्चयिष्ये मर्चयिष्यावहे मर्चयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयताम् मर्चयेताम् मर्चयन्ताम्
मध्यमपुरुषः मर्चयस्व मर्चयेथाम् मर्चयध्वम्
उत्तमपुरुषः मर्चयै मर्चयावहै मर्चयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्चयत अमर्चयेताम् अमर्चयन्त
मध्यमपुरुषः अमर्चयथाः अमर्चयेथाम् अमर्चयध्वम्
उत्तमपुरुषः अमर्चये अमर्चयावहि अमर्चयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयेत मर्चयेयाताम् मर्चयेरन्
मध्यमपुरुषः मर्चयेथाः मर्चयेयाथाम् मर्चयेध्वम्
उत्तमपुरुषः मर्चयेय मर्चयेवहि मर्चयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मर्चयिषीष्ट मर्चयिषीयास्ताम् मर्चयिषीरन्
मध्यमपुरुषः मर्चयिषीष्ठाः मर्चयिषीयास्थाम् मर्चयिषीढ्वम्, मर्चयिषीध्वम्
उत्तमपुरुषः मर्चयिषीय मर्चयिषीवहि मर्चयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अममर्चत अममर्चेताम् अममर्चन्त
मध्यमपुरुषः अममर्चथाः अममर्चेथाम् अममर्चध्वम्
उत्तमपुरुषः अममर्चे अममर्चावहि अममर्चामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमर्चयिष्यत अमर्चयिष्येताम् अमर्चयिष्यन्त
मध्यमपुरुषः अमर्चयिष्यथाः अमर्चयिष्येथाम् अमर्चयिष्यध्वम्
उत्तमपुरुषः अमर्चयिष्ये अमर्चयिष्यावहि अमर्चयिष्यामहि