संस्कृत धातुरूप - मन्थ् (Samskrit Dhaturoop - manth)

मन्थ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्थति मन्थतः मन्थन्ति
मध्यमपुरुषः मन्थसि मन्थथः मन्थथ
उत्तमपुरुषः मन्थामि मन्थावः मन्थामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममन्थ ममन्थतुः ममन्थुः
मध्यमपुरुषः ममन्थिथ ममन्थथुः ममन्थ
उत्तमपुरुषः ममन्थ ममन्थिव ममन्थिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्थिता मन्थितारौ मन्थितारः
मध्यमपुरुषः मन्थितासि मन्थितास्थः मन्थितास्थ
उत्तमपुरुषः मन्थितास्मि मन्थितास्वः मन्थितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्थिष्यति मन्थिष्यतः मन्थिष्यन्ति
मध्यमपुरुषः मन्थिष्यसि मन्थिष्यथः मन्थिष्यथ
उत्तमपुरुषः मन्थिष्यामि मन्थिष्यावः मन्थिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्थतात्, मन्थताद्, मन्थतु मन्थताम् मन्थन्तु
मध्यमपुरुषः मन्थ, मन्थतात्, मन्थताद् मन्थतम् मन्थत
उत्तमपुरुषः मन्थानि मन्थाव मन्थाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्थत्, अमन्थद् अमन्थताम् अमन्थन्
मध्यमपुरुषः अमन्थः अमन्थतम् अमन्थत
उत्तमपुरुषः अमन्थम् अमन्थाव अमन्थाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्थेत्, मन्थेद् मन्थेताम् मन्थेयुः
मध्यमपुरुषः मन्थेः मन्थेतम् मन्थेत
उत्तमपुरुषः मन्थेयम् मन्थेव मन्थेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्थ्यात्, मन्थ्याद् मन्थ्यास्ताम् मन्थ्यासुः
मध्यमपुरुषः मन्थ्याः मन्थ्यास्तम् मन्थ्यास्त
उत्तमपुरुषः मन्थ्यासम् मन्थ्यास्व मन्थ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्थीत्, अमन्थीद् अमन्थिष्टाम् अमन्थिषुः
मध्यमपुरुषः अमन्थीः अमन्थिष्टम् अमन्थिष्ट
उत्तमपुरुषः अमन्थिषम् अमन्थिष्व अमन्थिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्थिष्यत्, अमन्थिष्यद् अमन्थिष्यताम् अमन्थिष्यन्
मध्यमपुरुषः अमन्थिष्यः अमन्थिष्यतम् अमन्थिष्यत
उत्तमपुरुषः अमन्थिष्यम् अमन्थिष्याव अमन्थिष्याम