संस्कृत धातुरूप - मण्ड् (Samskrit Dhaturoop - maND)

मण्ड्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मण्डते मण्डेते मण्डन्ते
मध्यमपुरुषः मण्डसे मण्डेथे मण्डध्वे
उत्तमपुरुषः मण्डे मण्डावहे मण्डामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममण्डे ममण्डाते ममण्डिरे
मध्यमपुरुषः ममण्डिषे ममण्डाथे ममण्डिध्वे
उत्तमपुरुषः ममण्डे ममण्डिवहे ममण्डिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मण्डिता मण्डितारौ मण्डितारः
मध्यमपुरुषः मण्डितासे मण्डितासाथे मण्डिताध्वे
उत्तमपुरुषः मण्डिताहे मण्डितास्वहे मण्डितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मण्डिष्यते मण्डिष्येते मण्डिष्यन्ते
मध्यमपुरुषः मण्डिष्यसे मण्डिष्येथे मण्डिष्यध्वे
उत्तमपुरुषः मण्डिष्ये मण्डिष्यावहे मण्डिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मण्डताम् मण्डेताम् मण्डन्ताम्
मध्यमपुरुषः मण्डस्व मण्डेथाम् मण्डध्वम्
उत्तमपुरुषः मण्डै मण्डावहै मण्डामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमण्डत अमण्डेताम् अमण्डन्त
मध्यमपुरुषः अमण्डथाः अमण्डेथाम् अमण्डध्वम्
उत्तमपुरुषः अमण्डे अमण्डावहि अमण्डामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मण्डेत मण्डेयाताम् मण्डेरन्
मध्यमपुरुषः मण्डेथाः मण्डेयाथाम् मण्डेध्वम्
उत्तमपुरुषः मण्डेय मण्डेवहि मण्डेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मण्डिषीष्ट मण्डिषीयास्ताम् मण्डिषीरन्
मध्यमपुरुषः मण्डिषीष्ठाः मण्डिषीयास्थाम् मण्डिषीध्वम्
उत्तमपुरुषः मण्डिषीय मण्डिषीवहि मण्डिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमण्डिष्ट अमण्डिषाताम् अमण्डिषत
मध्यमपुरुषः अमण्डिष्ठाः अमण्डिषाथाम् अमण्डिध्वम्
उत्तमपुरुषः अमण्डिषि अमण्डिष्वहि अमण्डिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमण्डिष्यत अमण्डिष्येताम् अमण्डिष्यन्त
मध्यमपुरुषः अमण्डिष्यथाः अमण्डिष्येथाम् अमण्डिष्यध्वम्
उत्तमपुरुषः अमण्डिष्ये अमण्डिष्यावहि अमण्डिष्यामहि