संस्कृत धातुरूप - मन् (Samskrit Dhaturoop - man)

मन्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्यते मन्येते मन्यन्ते
मध्यमपुरुषः मन्यसे मन्येथे मन्यध्वे
उत्तमपुरुषः मन्ये मन्यावहे मन्यामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मेने मेनाते मेनिरे
मध्यमपुरुषः मेनिषे मेनाथे मेनिध्वे
उत्तमपुरुषः मेने मेनिवहे मेनिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्ता मन्तारौ मन्तारः
मध्यमपुरुषः मन्तासे मन्तासाथे मन्ताध्वे
उत्तमपुरुषः मन्ताहे मन्तास्वहे मन्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मंस्यते मंस्येते मंस्यन्ते
मध्यमपुरुषः मंस्यसे मंस्येथे मंस्यध्वे
उत्तमपुरुषः मंस्ये मंस्यावहे मंस्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्यताम् मन्येताम् मन्यन्ताम्
मध्यमपुरुषः मन्यस्व मन्येथाम् मन्यध्वम्
उत्तमपुरुषः मन्यै मन्यावहै मन्यामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमन्यत अमन्येताम् अमन्यन्त
मध्यमपुरुषः अमन्यथाः अमन्येथाम् अमन्यध्वम्
उत्तमपुरुषः अमन्ये अमन्यावहि अमन्यामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मन्येत मन्येयाताम् मन्येरन्
मध्यमपुरुषः मन्येथाः मन्येयाथाम् मन्येध्वम्
उत्तमपुरुषः मन्येय मन्येवहि मन्येमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मंसीष्ट मंसीयास्ताम् मंसीरन्
मध्यमपुरुषः मंसीष्ठाः मंसीयास्थाम् मंसीध्वम्
उत्तमपुरुषः मंसीय मंसीवहि मंसीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमंस्त अमंसाताम् अमंसत
मध्यमपुरुषः अमंस्थाः अमंसाथाम् अमन्ध्वम्
उत्तमपुरुषः अमंसि अमंस्वहि अमंस्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमंस्यत अमंस्येताम् अमंस्यन्त
मध्यमपुरुषः अमंस्यथाः अमंस्येथाम् अमंस्यध्वम्
उत्तमपुरुषः अमंस्ये अमंस्यावहि अमंस्यामहि