संस्कृत धातुरूप - मक्ष् (Samskrit Dhaturoop - makSh)

मक्ष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मक्षति मक्षतः मक्षन्ति
मध्यमपुरुषः मक्षसि मक्षथः मक्षथ
उत्तमपुरुषः मक्षामि मक्षावः मक्षामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममक्ष ममक्षतुः ममक्षुः
मध्यमपुरुषः ममक्षिथ ममक्षथुः ममक्ष
उत्तमपुरुषः ममक्ष ममक्षिव ममक्षिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मक्षिता मक्षितारौ मक्षितारः
मध्यमपुरुषः मक्षितासि मक्षितास्थः मक्षितास्थ
उत्तमपुरुषः मक्षितास्मि मक्षितास्वः मक्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मक्षिष्यति मक्षिष्यतः मक्षिष्यन्ति
मध्यमपुरुषः मक्षिष्यसि मक्षिष्यथः मक्षिष्यथ
उत्तमपुरुषः मक्षिष्यामि मक्षिष्यावः मक्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मक्षतात्, मक्षताद्, मक्षतु मक्षताम् मक्षन्तु
मध्यमपुरुषः मक्ष, मक्षतात्, मक्षताद् मक्षतम् मक्षत
उत्तमपुरुषः मक्षाणि मक्षाव मक्षाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमक्षत्, अमक्षद् अमक्षताम् अमक्षन्
मध्यमपुरुषः अमक्षः अमक्षतम् अमक्षत
उत्तमपुरुषः अमक्षम् अमक्षाव अमक्षाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मक्षेत्, मक्षेद् मक्षेताम् मक्षेयुः
मध्यमपुरुषः मक्षेः मक्षेतम् मक्षेत
उत्तमपुरुषः मक्षेयम् मक्षेव मक्षेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मक्ष्यात्, मक्ष्याद् मक्ष्यास्ताम् मक्ष्यासुः
मध्यमपुरुषः मक्ष्याः मक्ष्यास्तम् मक्ष्यास्त
उत्तमपुरुषः मक्ष्यासम् मक्ष्यास्व मक्ष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमक्षीत्, अमक्षीद् अमक्षिष्टाम् अमक्षिषुः
मध्यमपुरुषः अमक्षीः अमक्षिष्टम् अमक्षिष्ट
उत्तमपुरुषः अमक्षिषम् अमक्षिष्व अमक्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमक्षिष्यत्, अमक्षिष्यद् अमक्षिष्यताम् अमक्षिष्यन्
मध्यमपुरुषः अमक्षिष्यः अमक्षिष्यतम् अमक्षिष्यत
उत्तमपुरुषः अमक्षिष्यम् अमक्षिष्याव अमक्षिष्याम